SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ શ્રીશાંતસુધારસ - सुखमनुत्तरसुरावधि यदतिमेदुरं, कालतस्तदपि कलयति विरामम् । कतरदितरत्तदा वस्तु सांसारिकं, स्थिरतरं भवति चिन्तय निकामम् ॥ मूढ० ॥४॥ यैः समं क्रीडिता ये च भृशमीडिता, यैः समाकृष्महि प्रीतिवादम् । तान् जनान् वीक्ष्य बत भस्मभूयं गतान् , निर्विशङ्काः स्म इति धिक् प्रमादम् ।। मूढ०॥५॥ असकृदुन्मिष्य निमिषन्ति सिन्धर्मिवचेतनाचेतनाः सर्वभावाः। इन्द्रजालोपमाः स्वजनजनसङ्गमास्तेषु रज्यन्ति मूढस्वभावाः ॥ मूढ० ॥ ६॥ कवलयन्नविरतं जङ्गमाजङ्गमं, जगदहो नैव तृप्यति कृतान्तः । मुखगतान् खादतस्तस्य करतलगतैनं कथमुपलप्यसेऽस्माभिरन्तः ॥ मूढ० ॥ ७॥ नित्यमेकं चिदानन्दमयमात्मनो, रूपमभिरूप्य सुखमनुभवेयम् । प्रशमरसनवसुधापानविनयोत्सवो, भवतु सततं सतामिह भवेऽयम् ॥ मूढ० ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy