SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ गेयाष्टक (अनित्य भावना) मूढ मुह्यसि मुधा मूढ मुह्यसि मुधा, विभवमनुचिन्त्य हृदि सपरिवारम् । कुशशिरसि नीरमिव गलदनिलकम्पितं, विनय जानीहि जीवितमसारं ॥ मूढ० ॥ ध्रुवपद ॥ पश्य भङ्गुरमिदं विषयसुखसौहृदं, पश्यतामेव नश्यति सहासं । एतदनुहरति संसाररूपं रयाज्ज्वलजलदबालिकारुचिविलासं ॥ मूढ० ॥१॥ हन्त हतयौवनं पुच्छमिव शौवनं, कुटिलमति तदपि लघुदृष्टनष्टम् । तेन बत परवशा परवशा हतधियः, कटुकमिह किं न कलयन्ति कष्टम् ? ॥ मूढ०॥२॥ यदपि पिण्याकतामङ्गमिदमुपगतं, भुवनदुर्जयजरापीतसारम् । तदपि गतलजमुज्झति मनो नाङ्गिनां वितथमति कुथितमन्मथविकारम् ।। मूढ० ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy