SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ HINITI A TIMIRMITNERALHAND E પ્રકરણ પ્રથમ மாணாணாயணாயனபாயனயானான் પરિચય : અનિત્ય ભાવના पुष्पिताना वपुरवपुरिदं विदभ्रलीलापरिचितमप्यतिभङ्गुरं नराणाम् । तदतिभिदुरयौवनाविनीतं भवति कथं विदुषां महोदयाय ॥१॥ शार्दूलविक्रीडितम् आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः, सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याभ्ररागादिवत् । मित्रस्त्रीस्वजनादिसङ्गमसुखं स्वप्नेन्द्रजालोपमं, तम्कि वस्तु भवे भवेदिह मुदामालम्बनं यत्सताम् ॥ख २॥ प्राततरिहावदातरुचयो ये चेतनाचेतना, दृष्टा विश्वमनःप्रमोदविधुरा भावाः स्वतः सुन्दराः । तांस्तत्रैव दिने विपाकविरसाद्वा नश्यतः पश्यतश्वेतः प्रेतहतं जहाति न भवप्रेमानुबन्धं मम ॥ग ३॥ १ वित् भेटले विहान् ।२. भिदुर मेरले १०. अतिभिदुरयौवनातीतं Insolent by highly impulsive youth. २ चटुलः ययण 3 विधुराः भेटले व्यास. अवदातरुचयः सुविशु प्राशवाणातेवाणा. विपाक परिपाशा, मतिम स्थिति, ५वशा. प्रेत यम, न२४. प्रेतहत भेटले बनी विवे: नाश पाभी गयो छ मे. ने યમ હણે તેની એવી જ દશા થાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy