SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ गेयाष्टक ( ध्रुवपदं ) विभावय विनय तपोमहिमानं । बहुभवसञ्चितदुष्कृतममुना, लभते लघु लघिमानम् । विभावय विनय तपोमहिमानं याति घनापि घनाघनपटली, खरपवनेन विरामम् । भजति तथा तपसा दुरिताली, क्षणभङ्गुर परिणामम् वाञ्छितमाकर्षति दूरादपि, रिपुमपि व्रजति वयस्यम् । तप इदमाश्रय निर्मलभावा दागमपरमरहस्यम् अनशनमूनोदरतां, वृत्तिहासं रसपरिहारम् । भज सांलीन्यं कायक्लेशं, तप इति बाह्यमुदारम् રાગ પાંચમી અન્યત્વ ભાવનાના ગેય જ આ અષ્ટક પણ ગાઇ શકાય છે. મસ્ત ગાવા ચેાગ્ય છે. Jain Education International ॥ १ ॥ ।। वि० ।। २ ।। ॥ वि० ॥ ३ ॥ ॥ वि० ॥ ४ ॥ અષ્ટકને જે લય છે તેમાં રાગ છે અને ડેકા સાથે For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy