SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ સંવર ભાવના स्वागता येन येन य इहाश्रवरोधः सम्भवेन्नियतमौपयिकेन । आद्रियस्व विनयोद्यतचेता स्तत्तदान्तरदृशा परिभाव्य ॥ क १ ॥ स्वागता संयमेन विषयाविरतत्त्वे दर्शनेन वितथाभिनिवेशम् । ध्यानमार्तमथ रौद्रमजस्रं Jain Education International चेतसः स्थिरतया च निरुन्ध्याः ।। ख २ ॥ शालिनी क्रोधः क्षान्त्या मार्दवेनाभिमानं हन्या मायामार्जवेनोज्ज्वलेन । लोभं वारांराशिरौद्रं निरुध्याः सन्तोषेण प्रांशुना सेतुनेव ॥ ग ३ ॥ क. १ खानो अर्थ उरवामां त्वं अध्याहार सेवु पडे तेभ छे. रोधः अटडायत. अभाव. नियतं ४३२. औपयिक उपायभूत उपायपणाने प्राप्त. विनय निवृत्ति मोक्ष अथवा हे विनय-विनय-शिष्य. परिभाव्य शोधीने, સમાલાચના કરીને. ख. २ विषय द्रिय विषय. अविरतत्व व्यविरतिपालु पय्यमा For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy