SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २४ ७ भुं આશ્રવભાવના ॥ भुजंगप्रयातं ॥ यथा सर्वतो निर्झरैरापतद्भिः, प्रपूर्यत सद्यः पयोभिस्तटाकः । तथैवाश्रवैः कर्मभिः सम्भृतोऽङ्गी, भवेद्व्याकुलश्चञ्चलः पङ्कि ॥शार्दूलविक्रीडित ॥ लश्च ॥क १॥ यावकिश्चिदिवानुभूय तरसा कर्मेह निर्जीयते, तावच्चाश्रवशत्रवोऽनुसमयं सिञ्चन्ति भूयोऽपि तत् । हा कष्टं कथमाश्रवप्रतिभटाः शक्या निरोध्धुं मया, संसारादतिभीषणान्मम हहा मुक्तिः कथं भाविनी ॥ख २॥ ॥प्रहर्षणी ।। मिथ्यात्वाविरतिकषाययोगसंज्ञाश्चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः । कर्माणि प्रतिसमयं स्फुटरमीभिबंनन्तो भ्रमवशतो भ्रमन्ति जीवाः ॥ग ३॥ ॥ रथोद्धता॥ इन्द्रियाव्रतकषाययोगजाः पश्च पञ्च चतुरन्वितास्त्रयः । पञ्चविंशतिरसत्क्रिया इति नेत्रवेदपरिसंख्ययाप्यमी ॥ ४॥ ॥ इंद्रवत्रा ॥ इत्याश्रवाणामधिगम्य तत्त्वं निश्चित्य सत्त्वं श्रुतिसन्निधानात् । एषां निरोधे विगलद्विरोधे सर्वात्मना द्राग्यतितव्यमात्मन् ।ङ५। * આ લોકના કઠણ શબ્દની નોટ ગેયાષ્ટક પછી આપેલી છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy