SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ૩૧૮ श्री शांत सु.धा.२.स - शार्दूलविक्रीडितम् कर्पूरादिभिरचितोऽपि लशुनो नो गाहते सौरभं, नाजन्मोपकृतोऽपि हन्त पिशुनः सौजन्यमालम्बते । देहोऽप्येष तथा जहाति न नृणां स्वाभाविकी विस्रता, नाभ्यक्तोऽपि विभूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते ॥ग ३॥ उपेन्द्रवज्रा यदीयसंसर्गमवाप्य सद्यो, भवेच्छुचीनामशुचित्वमुच्चैः । अमेध्ययोनेर्वपुषोऽस्य शौच-संकल्पमोहोऽयमहो महीयान् घ४॥ स्वागता इत्यवेत्य शुचिवादमतथ्यं पथ्यमेव जगदेकपवित्रम् । शोधनं सकलदोषमलानां धर्ममेव हृदये निदधीथाः ॥ ५॥ ! ग ३ कर्पूरादि ५२ विगरे. विगेरेमा रास, अस्तूरी, २२ साहि सुगधी याने. लशून ससाण, वागधी हाय छे. मे ॥ छ. गाहते व्यास थाय छे. न आजन्मा उपकृतो पामो भ-या। नव अ५४२ ४ो डाय तो पण नलि. पिशुनः . पण, तुम्यो माणुस. विनता हु धापा. अभ्यक्तो Basnear विवेपन ४२सो ( सुगधी सत्तर तेस विगेरेथा) विभूषित शणगारायेलो. पुष्ट घोषेलो, पा माने पडे। नासो. विश्वस्यते विश्वास ४२१५. घ ४ सद्यः मेम. उच्चैः ५. अमेध्ययोनेः योनि मेटले उत्पन्न थवानु स्थान. अपवित्र वस्तुमानु उत्पत्ति स्थान. महियान् भोटl. ङ ५ अवेत्य समने. अतथ्य असत्य, मोटे!. शुचिवाद नोट शुभा. लावा विश्था पवित्र थवाय छे मेवो अपहेश. पथ्य हित २७. निदधीथाः तु धारण ४२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy