SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ C પ્રકરણ ૬૩. અશ્િચ ભાવના. शार्दूलविक्रीडितम् सच्छिद्रो मदिराघटः परिगलत्तल्लेशसंगाशुचिः, शुच्यमृद्य मृदा बहिः स बहुशो धौतोऽपि गङ्गोदकैः । नाते शुचितां यथा तनुभृतां कायो निकायो महाबीभत्सा स्थिपुरीपमूत्ररजसां नायं तथा शुद्ध्यति ॥ क १ ॥ मन्दाक्रान्ता स्नायं स्नायं पुनरपि पुनः स्नान्ति शुद्धाभिरद्भिवरिंवारं बत मलतनुं चन्दनैरर्चयन्ते । मूढात्मानो वयमपमलाः प्रीतिमित्याश्रयन्ते, नो शुध्यन्ते कथमवकरः शक्यते शोद्धमेवम् ॥ ख २ ॥ क १ सच्छिद्रो नाना अत्यवाणी परिगलत् गणतां, ढणतां. तल्लेश तेनां व्यवयवो, टीयां संगाशुचिः संबंधथी अपवित्र शुच्या पवित्र; सारी मृदा आमृद्य भाटीवडे भर्हन उरीने तनुघृतां भाणुसोनां. निकायः ढगते. पुरीष विष्टा रजस् ३धिर, मोडी. Jain Education International ख २ स्नायं स्नायं न्हाने न्हाने मलतनुं भणथा अरेलु शरी२. अपमला भेस वगरनां, पवित्र अवकरः २डे। (न्यां भाषा महोत्सानो उथरे। भेो थाय छे ते न्या. ) एवम् मे प्रमाणे. For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy