SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ર૭ર શીશાંતન્મુધારાઓ - - पथि पथि विविधपथैः पथिकैः सह कुरुते का प्रतिबन्धम् ? निजनिजकर्मवशैः सजनैः सह, किं कुरुषे ममताबन्धम् ? ॥ विनय० ॥५॥ प्रणयविहीने दधदभिष्वङ्ग, सहते बहुसन्तापम् । त्वयि निःप्रणये पुद्गलनिचये, वहसि मुधा ममतातापम् ॥ विनय० ॥६॥ त्यज संयोगं नियतवियोगं, कुरु निमेलमवधानम् । न हि विदधानः कथमपि तृप्यसि, मृगतृष्णाघनरसपानम् ॥विनय० ॥७॥ भज जिनपतिमसहायसहायं, शिवगतिसुगमोपायम् । पिन गदशमनं परिहतवमनं, शान्तसुधारसमनपायम् ॥विनय० ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy