SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ શ્રી શાંન્ત સુધારાસ दुष्टाः कष्टकदर्थनाः कति न ताः सोढास्त्वया संसृतो, तिर्यनारकयोनिषु प्रतिहतच्छिन्नो विभिन्नो मुहुः । सर्व तत्परकीयदुर्विलसितं विस्मृत्य तेष्वेव हा, रज्यन्मुह्यसि मूढ ! तानुपचरन्नात्मन्न किं लज्जसे ॥घ ४॥ अनुष्टुप्ज्ञानदर्शनचारित्रकेतनां चेतनां विना। सर्वमन्यतिनिश्चित्य यतस्व स्वहिताप्तये ॥ ५॥ । क १. परः ५।२४१, महारतो. लोकोक्तिः नवाया अनुभवना . सूक्ष्म सूत्रो. समपादि प्राप्त अयु. ख २. कथाः वार्ता समधी या. परतन्त्र ५२वश. आत्मनः तसं पोतानi. गुणमणीन् गु९३५ मणिमा-२त्तो. ग ३. यत् नो उपयो। सु१२ छे. यद् यद् शोचसि ने देने . (भाट) : ४३ छ. पेप्रीयसे प्रेमवाणे। २४ जनय छ, २ पामे छे. स्निग्धः पाता, प्रेमाधान. निर्लोव्य यश नामाने. लालप्यसे गमे तेयु, मेसन माले छे. घ ४. दुष्टाः सय ४२, दु:५३५ अने हु:५५ ५०१२॥पनारी. कष्टकद र्थनाः महापी31. लय ४२ यातना. संसृतौ संसारमा. प्रतिहतः भार माधी. विभिन्नो मेहायो. तेषु मां-५२४ीय विसासोमां. रज्यन् मासहित ४२ता. उपचरन् मायरता. ऊ ५. केतन चिन्ह, निरा वावटी. स्वहिताप्तये पोताना तिनी પ્રાપ્તિને માટે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy