SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ૧૬૨ શ્રી શાંતસુધારાસ सहित्वा सन्तापानशुचिजननीकुक्षिकुहरे, तलो जन्म प्राप्य प्रचुरतरकष्टक्रमहतः । सुखाभासैर्यावत्स्पृशति कथमप्यतिविरतिं, जरा तावत्कायं कवलयति मृत्योः सहचरी ॥ग३॥ उपजाति विभ्रान्तचित्तो बत बम्भ्रमीति, पक्षीव रुद्धस्तपनुञ्जरेऽङ्गी । नुन्नो नियत्याऽतनुकर्मतन्तुसन्दानितः सन्निहितान्तकौतु: ॥ ४॥ अनुष्टुप् अनन्तान्पुद्गलावर्ताननन्तानन्तरूपमृत् । अनन्तशो भ्रमत्येव जीवोऽनादिभवार्णवे ॥ङ ५॥ ग 3 अशुचि अपवित्र. भण, मांस, भुत्र. कुक्षि पेट. ५.मां. कुहर शु. नानु समानुप्रचुरतर प्यूम. क्रम डा२. Series. हतः तेनाथी हायला. Smilten. सुखाभास सुमनापाव, मनमा માની લીધેલાં સુખ, દુન્યવી સુખો આભાસ માત્ર જ છે. विवेयन विया।. अतिविरति ५२नो सो3 मीने, पा६ याथु गुया. सहचरी स्त, भित्र. (हेनपणी शम्न घटे, ४।२९ है मृत्यु न२ छे). स्त्रीभित्र. घ ४ विभ्रान्त भुजा गयेतो, गुयवा/ गयेतो. बंभ्रमीति २५ छे. अङ्गी शरीरधारी. प्रा. नुन्नः श्रेरित. अतनु नानां नहि. मारेमोटi-२२. सन्दानित धायटी. सन्निहित मामा ५७५ छ. अन्तक यभव, भ२९. ओतुः मिदाडी, भा॥२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy