SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ F નું પ્રકરણ ૩ જું કે पश्यियः :: संसार भावना. शिखरिणीवृत्त इतो लोभः क्षोभं जनयति दुरन्तो दव इवोल्लसंल्लाभाम्भोभिः कथमपि न शक्यः शमयितुम् । इतस्तृष्णाक्षाणां तुदति मृगतृष्णेव विफला, कथं स्वस्थैः स्थेयं विविधभयभीमे भववने ॥१॥ गलत्येका चिन्ता भवति पुनरन्या तदधिका, मनोवाकायेहाविकृतिरतिरोषात्तरजसः । विपद्गर्तावर्ते झटिति पतयालोः प्रतिपदं, न जन्तोः संसारे भवति कथमप्यर्तिविरतिः ॥ख २॥ क १ इतः ४ माथे, 4 माणुये. दुरन्त ने। सत-छ। न प्रात याय, दु: प्रात याय ते. उल्लसत् वयता तो. विफला नि०३. स्वस्थैः स्थेयं । पास योग प्रयोग छ, निरांत माने કઈ રીતે રહી શકાય. સ્વસ્થપણે કેમ રહેવાય? ख २ गलति गणा जय छे, छे। सावे छे. इहा २७, अलिसाषा, मनोरथ. विकृति विस-३२३१२. रति (पांय द्रियाना) विषयेमा भान. रोष ३५. आप्त प्रास अरेस. Earned रजस् धूण, ३५ उयरे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy