SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ गेयाष्टक ( अशरण भावना ) स्वजनजनो बहुधा हितकामं, प्रीतिरसैरभिरामम् । मरणदशावशमुपगतवन्तं, रक्षति कोऽपि न सन्तम् ॥ विनय ! विधीयतां रे, श्रीजिनधर्मः शरणम् । अनुसन्धीयतां रे, शुचितरचरणस्मरणम् ॥ १॥ तुरगरथेभनरावृतिकलितं, दधतं बलमस्खलितम् । हरति यमो नरपतिमपि दीनं, मैनिक इव लघुमीनम् ॥ वि० ॥ २ ॥ प्रविशति वज्रमये यदि सदने, तृणमथ घटयति वदने । तदपि न मुञ्चति हतसमवर्ती, निर्दयपौरुषनत Jain Education International ॥ वि० ॥ ३ ॥ विद्यामन्त्रमहौषधिसेवां, सृजतु वशीकृतदेवाम् ॥ रसतु रसायनमुपचयकरणं, तदपि न मुञ्चति मरणम् ॥ वि० ॥ ४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy