SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ( ८८ ) शशशृंगादे रुत्पत्यदर्शनात् । सचेत् न कदाचिदिनश्येत् । पुरस्तात् सतः पश्चादपि सत्व नियमेन विनाशासंभवात् । उत्पद्यते विनश्यति च कार्यम् तस्मात् भवति प्रतिपत्तिनमेतदुत्पत्तः प्राक् नासदस्ति नापिसत् किंतु सदसदिति ॥४६॥ ननु सदसतोवैधात् सह भावाऽसंभवः ? तबाह (३) "बुद्धि सिद्धं तु तदसत्' [अ० ४ प्रा० १ सू० ५० ] अबुद्धि सिद्धं तुना व्यवच्छिनत्ति। तदसत्सदसतो यंदसदित्युक्तं तदसत् । बुद्धि सिद्धंबुद्धयासिद्ध बुद्धिसिद्धम् बुद्धि सहमिति यावत् परिगृहीतव्य मित्यर्थः उत्पत्तः पूर्व येन रूपेण कार्य सद् वर्तते तेनैव रूपेण चेदसत् इति याम तदास्यात् विरोधात्तयोः सह भावासंभवः नच वयं तेनैव रूपेणासदिति बमः किंतु येन रूपेण सत् ततोरूपान्तरेणासदिति निगदामः । तच्च बुद्धिं सहते । कारण रूपेण सतः कार्य रूपेणासत्वस्यो. त्पत्तेः प्रागुपपन्नत्वात्। नह्यत्पत्तःप्राक कार्य रूपेणासत्वं बुद्ध थान सिद्ध यति न चबुद्धया सिद्धे विरोधः कथंचिदुपतिष्ठते तस्मादुत्पत्तः प्राक् कार्यस्य सदसत्वे नास्ति सहभावासंभव इतिभाकः ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002141
Book TitleDarshan aur Anekantavada
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1985
Total Pages236
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy