SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ पर जिकर न करते हुये महामति पार्थसार मिश्र की ही उन उक्तियों का इस स्थान में उल्लेख करते हैं जिनके द्वारा उन्होंने उक्त शंकाओं अथवा आक्षेपों का निराकरण किया है जैन दर्शन में भी प्रायः इसी प्रकार की युक्तियों का उक्त आक्षेप समूह के निरसनार्थ अनुसरण किया है। इनमें बलाबल का विचार पाठक स्वयंकरें। ___क-[ननु विरुद्धौ भेदाभेदो कथमेकत्र स्याताम् ? न विरोधः सहदर्शनात् यदि हि "इदं रजतं नेदंरजतं" इतिवत् परस्परोपमर्दैन भेदाभेदौ प्रतीयेयातां ततो विरुद्धयेयातां नतु तयोः परस्परोपमर्दैन (१) ययोः सहदर्शनं भवति तयोर्नविरोधो भवति जाति व्यक्त्योस्तु भेदाभेदावपि सह दृष्टाविति न तयोर्विरोधि इति युक्तं जाति व्यक्त्योर्भिनाभिन्नत्त्व मित्त्यर्थः । उपपादयति-यदीत्यादिना । भेदाभेदौ जाति व्यक्त्योरिति शेषः । तयोः भेदाभेदयोः । किंतु परस्परानुकूल्येनैव प्रतीतिर्भवतीतिशेषः । अपर्यायेणा-अपर्यायत्वेन-भिन्न विषयिकत्वेन प्रतिभासमानम् इयमितिबुद्धियक्तिं विषयी करोति गौरितिच सामान्यम् । द्वयात्मकम्सामान्य विशेषरूपम् । भेदाभेदयोः समुच्चये हेतुमाह-सामानाधिकरण्येति, इयं गौरिति सामानाधिकरण्यं जातिव्यक्त्यो रभेदं बोधयति, अन्यथा घट पटयोरिव सामानाधिकरण्यं नस्यात, इयंबुद्धि गोवुद्धयोश्चापर्यायत्त्वं जाति व्यक्त्योर्भेदमापादयति सर्वथा अभेदे घट कलशयोरिव पर्यायत्वं स्यादिति प्रतीतिबलादेव जातिव्यक्त्योः किंवा व्यक्तितो जातेभिन्नाभिन्नत्वं सिद्धमिति नैकत्र भेदाभेदयोविरोधदत्यर्थः । [इति शास्त्रदीपिका प्रकाश व्याख्यायां सुदर्शनाचार्यः] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002141
Book TitleDarshan aur Anekantavada
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1985
Total Pages236
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy