SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ ૨ તર્કરહસ્યદીપિકાઉદ્ભૂતવાક્યાનુક્રમણિકા (१४ती insis शव छ.) अग्निहोत्रं जुहुयात्स्वर्गकामः [मैत्रा० ६.३६] ६४६ अग्नीषोमीयं पशुमालभेत [ऐतरेय आ० ६.१३] ५८८ अज्ञो जन्तुरनीशोऽयम् [महाभा० वन पर्व ३०।२८] २१, ८८ अतर्कितोपस्थितमेव सर्वम् [ ] २७ अतस्मिंस्तद्ग्रहो भ्रान्तिः [ ] ७४ अतस्मिस्तद्ग्रहो भ्रान्तिरपि संधानतः प्रमा [ अतिदूरात्सामीप्यात् [सांख्यका० ७] ३७५ अतीन्द्रियाणामर्थानाम् [ ] ६४४ अतोऽनेकस्वरात् [हैम० ७।२] २८ अथापि दिव्यदेहत्वात् [ ] ६४२ अधस्तिर्यक् तथोर्ध्वं च [त० सू० भा० १०७] ४१० अनुमातुरयमपराधो नानुमानस्य [ ] १२५ अनुवादादरवीप्साभृशार्थ [ ] ६७५ अनेकानि सहस्राणि [ ] ५८० अन्तेषु भवा अन्त्याः [प्रश० भा० पृ० १६८] ६२६ अन्धे तमसि मज्जामः [ ] ५८१ अन्यदपि चैकरूपं तत् [ ] ४३२ अपवर्त्यते कृतार्थं नायुः [केवलिभुक्ति श्लो० १६] २८3 अपुत्रस्य गतिर्नास्ति [ ] ५८० अपेक्ष्येत परः कश्चिद्यदि कुर्वीत किंचन । [प्र० वा० ३।२७९] ५२ अप्राप्तकालयुग न्यूनम् [ ] १७७ अप्सु स्पर्शः शीत एव [ ] ३४४ अप्सु गन्धो रसश्चाग्नौ [मी० श्लो० अभाव० श्लो० ६] ६६२ अभावोऽपि प्रमाणाभावलक्षणो [शा० भा० १।१] ६५८ अमूर्तश्चेतनो भोगी [ ૨૦૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy