SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ૨૧૬ डरता उहे छे આમ સાંખ્યમતનું સંક્ષેપમાં નિરૂપણ કર્યું. હવે સારું ચિન્તન ધરાવતો नैनदृर्शननो सार-संक्षेप ४सावी. (४४). 38. व्याख्या - एवमुक्तविधिना सांख्यमतस्यापि न केवलं बौद्धनैयायिकयोरित्यपिशब्दार्थः । समास:- संक्षेपोऽधुना गदितः । जैनदर्शनसंक्षेपः कथ्यते । कथंभूतः सुविचारवान् - सुष्ठु सर्वप्रमाणैरबाधितस्वरूपत्वेन शोभना विचारा: सुविचारास्ते विद्यन्ते यस्य स सुविचारवान्, न पुनरविचारितरमणीयविचारवानिति । अनेनापरदर्शनान्यविचारितरमणीयानीत्यावेदितं मन्तव्यम् । यदुक्तं परैरेव - તર્કરહસ્યદીપિકા "पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ १ ॥ " [ मनु० १२।११०] परैर्हि दोषसंभावनयैव स्वमतविचारणा नाद्रियते । यत उक्तम्" अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यात्परीक्षाया बिभेति किम् ॥१॥ " इति । अत एव जैना जिनमतस्य निर्दूषणतया परीक्षातो निर्भीका एवमुपदिशन्ति - सर्वथा स्वदर्शनपक्षपातं परित्यज्य माध्यस्थ्येनैव युक्तिशतै: सर्वदर्शनानि पुनः पुनर्विचारणीयानि तेषु च यदेव दर्शनं युक्तियुक्ततयावभासते, यत्र च पूर्वापरविरोधगन्धोऽपि नेक्ष्यते, तदेव विशारदैरादरणीयं नापरमिति । यथा चोक्तम् " "पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ १ ॥ " Jain Education International [ लोकतत्त्वनि० श्लो० ३८ ] 38. श्सोऽव्याप्या- खाम उतम्भथी सांख्यमतनुं पा संक्षेपमां नि३पए। र्यु, અર્થાત્ કેવળ બૌદ્ધમતનું અને નૈયાયિકમતનું જ નહિ પણ સાંખ્યમતનું પણ. હવે જૈન દર્શનનું સંક્ષેપમાં નિરૂપણ કરીશું. જૈનદર્શન કેવું છે ? સુવિચારવાન્ છે, અર્થાત્ સારા For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy