SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ સ્વામી સમતભદ્રનો સમય ૫૩ यथा मुनेस्तेऽनघ ! वाक्य-रश्मयः शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥४६॥ (रथोद्धता) धर्म-तीर्थमनघं प्रवर्तयन् धर्म इत्यनुमतः सतां भवान् । कर्म-कक्षमदहत्तपोऽग्निभिः शर्म शाश्वतमवाप शङ्करः ॥७१॥ (उपजाति) विधाय रक्षां परतः प्रजानां राजा चिरं योऽप्रतिम-प्रतापः । व्यधात्पुरस्तात्स्वत एव शान्ति Mनिर्दया-मूर्तिरिवाऽघशान्तिम् ॥७६॥ स्वदोष-शान्त्या विहिताऽऽत्मशान्तिः शान्तेर्विधाता शरणं गतानाम् । भूयाद्भव-क्लेश-भयोपशान्त्यै शान्तिर्जिनो मे भगवान् शरण्यः ॥४०॥ (वैतालीय) परिणत-शिखि-कण्ठ-रागया कृत-मद-निग्रह-विग्रहाऽऽभया । तव जिन ! तपसः प्रसूतया ग्रह-परिवेष-रुचेव शोभितम् ॥११२॥ शशि-रुचि-शुचि-शुक्ल-लोहितं सुरभितरं विरजो निजं वपुः । तव शिवमतिविस्मयं यते ! यदपि च वाङ्मनसीयमीहितम् ॥११३॥ स्थिति-जनन-निरोध-लक्षणं चरमचरं च जगत् प्रतिक्षणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy