SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ सामान्य श्रुतधर काल खण्ड २ ] लोकाशाह [ ७७५ १. तीर्थंकर सउं गृहस्थवइं जोड़ावउ मेलवउ । २. गृहे वीर, नेमि, मल्लि, पार्श्व प्रतिमा अपूजनीय कथनं । ३. स्वगच्छनिश्रानामलिखनेन परिग्रहणं प्रतिमायाः । १०८ कूपोदक, १०८ पात्री साधु कथन मीलनं । प्रतिमानां विवाह वधूपचार करणं । मीडहल जवाली मउली बन्धनं । ६. रात्रौ जिनगृहमध्ये प्रतिष्ठार्थं साधु निवासः । ७. अस्नातसाधुभिः शलाकासंचारणाय स्पर्शकरणं । करे कंकणमुद्रिका परिधानं, जवारककरणं, वेदिकायानवेष्टकाभिः कृतिः । स्वहस्तेन तिलकुट्टीवत् फूलादि विकिरणं, लांगलीफलसुखाशिकादीनां ग्रहणं, आधार्मिकादिवस्त्राशनपान ग्रहणं । प्रतिमानां वर्णपूर कंकणच्छोटनादि सर्व विवाहविधि करणं, अनेक दाडिम सदाफलेसूदक कोमलफल कोमलफलिका पक्वान्नं सर्वधान्य-सर्व तेमन जेमन पूपाप्तादि समस्त वस्तुढौकनं श्री अर्हतां पुरतः कस्योपदेशात् । अनेक तपसामुद्यापनानि । तंदुलैः पर्वतप्रासादाकारकरणं, तदुपरि कलशध्वजारोपः । पार्वे-पार्वे अनेक नवीन घटित कलश वर्तुलिका तथा सचित्तफलादि मोचनं कस्य साधोरुपदेशात् चन्दनबाला तपः कारणेन सुवर्ण रूप्यमय सूर्प कुल्माषकारण पादयोः पट्ट सूत्रादिकक्षेपणं पायसेन पात्रभरणं । दुग्धघृत भाजने रूप्यमय बेड़ातारणं । चैत्राश्वयुग्मासतपसि सर्वांगीण सुवर्ण रूप्यमय तरुकरण ढौकनं च। माघमासे घृतमय मेरु चूलिका प्रासादाकारकरणं तत्क्षण-विभंगश्च । स्नात्रपंचाशके दिनद्वयं यावत् प्रदीपाखण्ड ज्वालनं कस्योपदेशात् । स्थानात् स्थानात् लेख प्रतिप्रेषणेन श्रावकाणामाचाम्लाष्टाह्निकाभोगदोपकरणादेशः कस्य साधोरनुसारी। साधुभिः समीपे जिनप्रतिमारक्षणं । पुटादीनां च कर्पूर वासक्षेप धूपादिकरणेन द्रव्यार्चन विधानं मुग्धलोकरंजनार्थं स्मरणमिषेण तदंतिकात् कर्पूर-मृगमदागुर्वादीनां ग्रहणं । प्रत्यहं प्रतिक्रमणावसरे पादप्रक्षालनं तद्विधिस्थापनं च स्वश्रावकनिश्राकरणं स्व स्वनिश्रया नित्य पिण्डग्रहणं इत्यादि कुतः । छः। स्वस्वगच्छनिश्रित-प्रासादे ममकरणं । __ मृते नरेऽनेकवस्तुढौकनं पूजानामकरणं मृतस्य च षनिसंख्ययामंगलकरणं च शालामध्ये साधुजिनप्रतिमानां स्थितिः । साधुभिस्तस्य संभालादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy