SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मैके० अप० स्थितिस्थानानि स्तोकानि १ अप० द्वीन्द्रि० स्थि० स्था० असंख्यातगुणानि ५ चतुरि० अप० स्थि० स्था० संख्यातगुणानि ९ बादरैके० पर्या० स्थि० स्था० संख्यातगुणानि २ द्वीन्द्रि० पर्या० स्थि० स्था० Jain Education International संख्यातगुणानि ६ पर्या० चतुरि० स्थि० स्था० संख्यातगुणानि १० संज्ञिपञ्चे० अप० स्थि० स्था० संख्यातगुणानि १३ ५८ सूक्ष्मै० पर्या० स्थि० स्था० संख्यातगुणानि ३ त्रीन्द्रि० अप० स्थिति० स्था० संख्यातगुणानि .७ बादरैके० पर्या० स्थि० स्था० संख्यातगुणानि ४ त्रीन्द्रि० पर्या० स्थिति० स्था० संख्यातगुणानि ८ For Private & Personal Use Only असंज्ञिपञ्चे० अप० स्थि० स्था० संख्यातगुणा ११ संज्ञिपञ्चे० पर्या० स्थि० स्था० संख्यातगुणा १४ ( पंचमकर्म० गा०५३-५४) 13/7 असंज्ञिपञ्चे० पर्या० स्थि० स्था० संख्यातगुणानि १२ [58] अथाऽपवर्गमूलत्वेन भेदज्ञानमभिष्टौति ये यावन्तो ध्वस्तबन्धा अभूवन्, भेदज्ञानाभ्यास एवात्र बीजम् । नूनं येऽप्यध्वस्तबन्धा भ्रमन्ति, तत्राभेदज्ञानमेवेति विद्मः ॥९॥ व्याख्या—ये यावन्तः केचन प्राक्काले ध्वस्तबन्धाः ज्ञान-क्रियासमुच्चयसमनुष्ठानेन निर्लनकर्माणः अभूवन् अत्र बन्धध्वंसे भेदज्ञानाभ्यास एव बीजम् । अयमर्थः प्रकृतिपुरुषयोर्विवेकख्यातौ जातायामेव क्रियमाणस्य कर्मणः सम्यग्ज्ञानमूलकत्वेन बन्धापनयनं प्रति सामर्थ्यम् । तदविवेकख्यातौं तु मोच्य-मोचकयोर्याथात्म्यानवगमात् कस्य मोक्षाय प्रयतताम् ? परद्रव्यविभागेन परद्रव्योपरज्यमानस्वधर्मविभागेन च आत्मन एकाग्रचिन्तने ह्यासंसाराबद्धदृढतरमोहग्रन्थेरुद्ग्रन्थनं स्यात्, ततस्तन्मूलरागद्वेषक्षपणम्, ततस्तद्धेतुकोत्तरकर्माभावः केवलयोगोपादीयमानस्य च बन्धस्य शैलेशीकरणे योगनिरोधादेव निरोधे आत्मनः स्वरूपावस्थानलक्षणो मोक्षः सिद्ध्यतीति सिद्धं भेदज्ञानभ्यासस्य मोक्षं प्रति बीजत्वम् । नूनंनिश्चितम् । येऽपि प्राणिनो अध्वस्तबन्धा मोक्षोपायालाभाद् अनपनीतकर्मरजःसंश्लेषा भ्रमन्ति अविद्याकन्दलीकन्दायमानमोहानुवृत्तितन्त्रतया गृहीतनानानारकतिर्यगादिपर्यायाः संसरन्ति तत्र भ्रमणे अभेदज्ञानमेव बीजमिति विद्मः । , - www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy