SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २०७ सर्वनयाश्रयणाष्टकम् (३२) [63] परमरहस्समिसीणं, सम्मत्तगणिपिडगहत्थसाराणं । परिणामियं पमाणं, णिच्छयमवलंबमाणाणं ॥६०२॥ [पञ्चव०प्र०गा० ६०२] पञ्चवस्तुकटीकायाम्-एसणमाई तणुयोगा इत्यादि सर्वमप्यविशेषितम् । अन्यसमयस्थं सद्वचनं विशेषरहितम् । विशेषितं विशेषणसंयोजितं प्रमाणं स्यात् । विषयपरिशोधकनययोजितं प्रमाणं स्यात् । उपलक्षणात् स्वसमयवचनमपि अननुयोगोक्तमप्रमाणं भवति, पञ्चमा) मण्डुकश्रावकाधिकारतो ज्ञेयम् । उक्तं च[133] सुत्तथो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ । तइओ य निरविसेसो, एस विही होइ अणुओगे ॥२४॥ [आव० नि० गा०-२४] अनुयोगशून्यं वचनं न प्रमाणं भवति । उक्तं च[134] अपरिच्छियसुअणिहसस्स, केवलमभिन्नसुत्तचारिस्स । सव्वुज्जमेण वि कयं, अन्नाणतवे बहुं पडइ ॥४१५॥ [उप०मा० गा०-४१५] पुनः हेमाचार्यैः [हरिभद्राचार्यैः]1135) तत्रापि न च द्वेषः, कार्यो विषयस्तु यत्नतो मृग्यः । तस्थापि न सद्वचनम्, सर्वं च यत्प्रवचनादन्यत् ॥१३॥ [षोड०प्र०षो०-१६श्लो०१३] इति विचार्य 'स्याद्वादोपयोगेन सर्वनयज्ञता कार्या । पुनः साम्यमक्लम्बनीयं पक्षपरिहारेण आत्मधर्मनिष्ठता हिता ॥३॥ लोके सर्वनयज्ञानाम्, ताटस्थ्यं वाप्यनुग्रहः । स्यात्पृथङ्नयमूढानाम्, स्मयार्तिर्वातिविग्रहः ॥४॥ १. स्याद्वादोपयोगं सर्वं नयवता कार्यम् L.D.1. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy