SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १४० श्रीज्ञानमञ्जरी प्रापितम्, वैराग्यसम्पदे-वैराग्यम्-औदासीन्यं तत्सम्पदावृद्धये भवति । उदाहरणम्-एगे आयरिआ नाणचरणप्पहाणा, सुअरहस्सपारगा, भव्वजीवाणं तारगा, अणेगसमणगणपरिवुडा, गामाणुगामं दुइज्जंता, वायणाइहिं समणसंघ गायन्ता मग्गे, पंचसमिइतिगुत्तिजुत्ता, अणिच्चाईभावणाभावियसव्वसंजोगा, पत्ता एगं वणं अणेगलयाईणं नीलं, नीलाभासं सउणगणनिवासं, तओ रेवणस्स पुप्फपत्तफललच्छी पासिऊण निग्गंथाणं वयन्ति, इअ वणं भो भो निग्गंथा ! पासह, एए पत्ता पुप्फा गुला गुम्मा फला जे चेयणालक्खणाणंतसत्तिं आवरिऊण नाणावरणदंसणावरण-चरित्तमोह-मिच्छत्तमोहांतरायउदयेण दीणा हीणा दुहिया एगेंदियभावमावन्ना कंपंता महाबलहया दुहिया अत्ताणा असरणा जम्मणमरणावगाढा अहो अणुकंपाजुग्गए एक्को एस अणुकंपं कुणई मणसवणनयणविगलाणं । इअ भणिऊण जणिअसंवेगा चलंति पुरओ । ते निग्गंथावि नाणावरणाई बंधकारणे दुगछंता पंथओ चलिया । अहह आया आयं हणइ, आयगुणे संतए विधंसेइ । रमई विसए रम्मे, चयई नाणाइगुणभावे ॥१॥ इय चिंतता गच्छंति ताव पत्तं महानयरं, अणेगगीयवाइयरवेणं विवाहाईऊसवेण देवलोगरूपं रमणिज्जं मूढाणं । ता आयरिओ समणसंघं भणइ-भो भो निग्गंथा ! अज्जं एयम्मि नयरे मोहधाडी निवडिया । तेण एए कहंति लोगा उच्छलंति भओविग्गा । ता अप्पाण न जुज्जई इत्थ पवेसो । मा कोवि घायविहलो हविज्जाहि । पासबद्धा लोगा अणुकंपणिज्जा, मोहसुरामत्ता नो उवएसजुग्गा। अंग्गे निग्गच्छह। ता साहवो भणंति-चारु कहियं मोहायसुपुढे विसयपत्ते खित्ते गमणं न जुज्जई । इय वेरागपरा विहरई । तेणं आयसुहट्ठियाणं गामनगराई वेरग्गकारणं हवइ इति ॥३॥ १. दुयंज्जता B.1.2., V.1.2., S.M. । २. गाहंता V.1. ३. वणुस्स V.1. विना । ४. देवलोगभूयं V.1.A.D. | ५. अग्गा B.1.2.V.2.S.M.A.D. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy