SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३१० त्रिविक्रम-प्राकृत-व्याकरण सूत्र क्रमाङ्क पृष्ठ सूत्र क्रमाङ्क पृष्ठ अरल्लिवपणाम- २.४.९९ १७५ आमो डाह ३.२.२९ २१६ अर्हत्युच्च १.४.१०५ ९० आमो हैं। अलाहि निवारणे २.१.६५ १९६ आमो हं च ३.४.१५ २०८ अल् दुकूले १.२.६७ ३३ आरः सुपि २.२.४९ १३२ अल्लिअ उपसः ३.१.८६ १९६ आरभ आढप्पः २.४.८३ १७२ अवहेडमेलणिल- ३.१.४१ १८९ आरोलवमालो- ३.१.५३ १९१ भविद्युति स्त्रियामाल १.१.२९ ११ आर्गयां यः श्वश्वा- १.२.२१ २४ अव्ययम् २.१.३१ १९० आल्लीङोल्लिः २.४.१२१ १७८ असाववखोडः ३.१.११० २०१ आश्लिष्टे लधौ १.४.७१ ८० अस्टासोर्डि २.३.३९ १४१, आसंघः संभावेः २.४.९८ १७५ अस्तोरखोरचः १.३.७ ४३ आसारे तु १.२.२२ २४ अस्मत्सुना अम्हि- २.३.१५ १४४ आ सो वा २.२.५२ १३३ अस्मदोऽम्हहहं ३.४.४४ ६८१ आहाहिलंध- २.१.१०७ २०० अहद्वा सुना. २.२.९१ १४१ ईनपि ३.४.२४ २७३ अहेस्यासी तेनास्तेः २.१.२४ १५७ इअदूणी कत्वः ३.२.१० २१२ आकामिरोहावोत्था-६.२.२४ १९८ इआऔ ग्मी २.२.९२ १४१ आघ्राक्षिस्नामाइग्घ- ३.१.६ १८५ इकः पथो णस्य २.१.४ ९८ आचार्य चो हश्च १.२.३५ २६ इचेचोर्दट् ३.२.२५२१४ आत्सावामन्त्र्य- ३.२.२१ २१३ जेराः पादपूरणे २.१७० ११८ आदिः खुः १.१.९ ६ इणममामा २.२..७ १३४ आदीतः सोश्च ६.२.३३ १२७ इतसेत्तहे ३.३.४८ ६५० आदेः . १.२.२ १९ १.२.६ २० इतो तो वाक्यादौ १.२.४५ २९ आदेञ्जः १.३.७४ ५८ आदेस्तु . १.३.३ ५४ इत्तु सदादौ १.२.३४ २६ इदतोऽति ३.३.३३ २४४ आद्वा मृदुत्वमृदुक- १.२.७४ ३४ ३.४.३६ इदम आपः ७७ आनन्तये णवरिअ २.१.४५ ११२ इदम इमः २.२.७६ १३८ आ भूतभविष्यति- २.४.४७ १६४ इदम इमु नपुंसके ३.४.३२ २७६ आम अभ्युपगमे २.१.३२ ११० इदमेकतत्कियत्तद्ध-२.२.७३ १३८ मे आमन्त्रणे वेव्वे च २.१.५७ १.५ इदानीभेव्यहि आमां डेसिं २.९.६५ १३६ इदानीमो रुदाणि ३.२.१२ २१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001735
Book TitlePrakritshabdanushasanam
Original Sutra AuthorN/A
AuthorTrivikram
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1973
Total Pages360
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy