SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ६८२ ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते કાયાથી અનુચિત કરવામાં પ્રવૃત્ત સંવિગ્નપાક્ષિકને પણ ભાવની અપેક્ષાએ ધર્મરાગી ધાર્મિક જમાનવોજાણવો જોઈએ. [૧૬૮૧] કોઈક ધન્ય સંવિગ્નપાક્ષિક ધર્મસંબંધી તે જ'ભાવથી (હવે મરણની તૈયારી છે તો છેલ્લે છેલ્લે ચારિત્ર સાધી લઉં એમ) અંતિમ કાલનું નિમિત્ત મળતાં અંતિમ કાલમાં શુભભાવની वृद्धि थवाथा विति (भाक्यारित्र) ५९ पा. मा युक्तियुत छे. [१६८२] जो पुण किलिट्ठचित्तो, णिरविक्खोऽणत्थदंडपडिबद्धो । लिंगोवघायकारी, ण लहइ सो चरमकालेऽवि ॥१६८३ ॥ वृत्तिः- 'यः पुनः क्लिष्टचित्तः' सर्व निरपेक्षः' सर्वत्र 'अनर्थदण्डप्रतिबद्धः', तथा 'लिङ्गोपनातकारी' तेन तेन प्रकारेण, नलभतेऽसौ' विरतिरत्नं चरमकालेऽपी'ति गाथार्थः ॥ १६८३ ।। चोएइ कहं समणो, किलिट्ठचित्ताइदोसवं होइ । गुरुकम्मपरिणईओ, पायं तह दव्वसमणो अ ॥ १६८४ ॥ वृत्तिः- 'चोदयति' चोदकः कथं श्रमणः संक्लिष्टचित्तादिदोषवान् भवति?', उत्तरमत्र'गुरुकर्मपरिणतेर्भ'वति 'प्रायः, तथा' बाहुल्येन 'द्रव्यश्रमणश्चेति गाथार्थः ॥ १६८४ ।। एतदेव समर्थयते गुरुकम्मओ पमाओ, सो खलु पावो जओ तओऽणेगे । चोद्दसपुव्वधरावि हु, अणंतकाए परिवसंति ॥ १६८५ ॥ वृत्तिः- 'गुरुकर्मणः' सकाशात् प्रमादो' भवति, 'स खलु 'पापः' अतिरौद्रः 'यतस्ततः'-प्रमादा दनेके चतुर्दशपूर्वधरा अपि', तिष्ठन्त्वन्ये, 'अनन्तकाये परिवसन्ति', वनस्पताविति गाथार्थः ॥ १६८५ ॥ किञ्च दुक्खं लब्भइ नाणं, नाणं लक्षूण भावणा दुक्खं । भाविअमईवि जीवो, विसएसु विरज्जई दुक्खं ॥१६८६ ॥ वृत्तिः- 'दुःखं लभ्यते'-कृच्छ्रेण प्राप्यते 'ज्ञानं' यथास्थितपदार्थावसायि, तथा 'ज्ञानं 'लब्ध्वा' प्राप्य 'भावना' एवमेवैतिदित्येवंरूपा 'दुःखं' भवति, 'भावितमतिरपि जीवः' कथञ्चित् कर्मपरिणतिवशात्, 'विषयेभ्यः' शब्दादिभ्यो 'विरज्यते' अप्रवृत्तिरूपेण 'दुःखं', तत्प्रवृत्तेः सात्मीभूतत्वादिति गाथार्थः ॥ १६८६ ॥ પણ જે ક્લિષ્ટ ચિત્તવાળો છે, સર્વત્ર બધી રીતે સંયમથી નિરપેક્ષ (= સ્વતંત્ર) છે, અનર્થદંડમાં આસક્ત છે, અને તે તે રીતે વેષની વિડંબના કરે છે, તે અંતિમ કાલે પણ ચારિત્રને પામતો નથી. ૧. “શિથિલવિહારી હોવા છતાં તેનું ચિત્ત તો ધર્મમાં જ હોય છે” તે ભાવથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy