SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 26. Kadapāvo vi maṇusso aloyaṇanindao gurusayase | Hodi acirena lahuo uruhiya bharovva bhāravaho || (Bhagavati-aradhanā, verse 615.) 27. (i) Savvam pāṇārambham 63Savvamadinnādāṇam 63 (ii) Savvam pāṇāivāyam Savvamadattādāṇam 28. Rāgena va dosena va paccakkhāmi tti aliyavayanam ca | mehunna pariggaham ceva || (Aturapratyakhyāna, verse 13.) (Ārādhanāpatākā, verse 563.) (Mūlācārā, verse 41.) paccakkhāī mi aliyavayanam ca abbambha pariggaham savvahā || (Avaśyaka-niryukti, verse 1284.) Tam puņa paccakkhāṇam 29. (i) Uddhamahe tiriyammi vi PREFACE: LXV maṇapariņāmeņa dūsidam jam tu | bhāvavisuddham tu ṇādavvam || (Mūlācārā, verse 645.) Damsaṇa-nāṇasahagao Jain Education International mayāņi jīveṇa bālamaraṇāņi | pandiyamaranam anumarissam || (Aturapratyākhyāna, verse 47.) "dittādāṇani mehuṇaya in Aradhanāpatākā and "dattādāṇaṁ mehūņa in Mūlācāra. For Private & Personal Use Only www.jainelibrary.org
SR No.001636
Book TitleAgam 26 Prakirnak 03 Maha Pacchakhana Sutra
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2003
Total Pages170
LanguageEnglish
ClassificationBook_English, Agam, Canon, Conduct, H000, H001, & agam_mahapratyakhyan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy