SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ PREFACE : XLIX 1. Esa karemi panāmami Jinavaravasahassa Vaddhamānassa | Sesānam ca Jiņānani saganaganadharānam ca savvesim || (Mülācāra, verse 108.) 2. (i) Savvaddukkhapahīņānam Siddhānam Arahao namo | Saddahe Jinapannattam paccakkhāmi ya pāvagam || (Aturapratyākhyāna, verse 17.) (ii) Savvaddukkhapahīņāņam Siddhānam Arahado namo | Saddahe Jinapannattami paccakkhāmi ya pāvagam || (Mülācāra, verse 37.) 3. (i) Jam kiñci me duccaritam savvam tivihena vosare | Sāmāiyam ca tivihami karemi savvam nirāyāram || (Niyamasāra, verse 103.) (ii) Jam kiñci me duccariyam savvam tivihena vosare Sāmāiyam ca tiviham karemi savvam ņirāyāram || (Mūlācāra, verse 39.) (My 4. Bajjhabbhantaramuvahini Manasā vaci kāyena sarīrāim sabhoyanam | savvami tivihena vosare || (Mūlācāra, verse 40.) 5. (i) Rāgam bandham paosam ca harisam dīnabhāvayani | Ussugattam bhayam sogam raim arain ca vosire || (Aturapratyākhyāna, verse 23.) 54 Here, even though the words differ, the meaning is the same. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001636
Book TitleAgam 26 Prakirnak 03 Maha Pacchakhana Sutra
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2003
Total Pages170
LanguageEnglish
ClassificationBook_English, Agam, Canon, Conduct, H000, H001, & agam_mahapratyakhyan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy