SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 36: MAHĀPACCAKKHĀŅA PAINNAYAM Maṇasă acintanijjam savvam, bhāsāya`bhāsaṇijjam ca Kāeṇa akaraṇijjam, savvam tivihena vosire || 110 || PACCAKKHĀNENA SAMĀHILAMBHO Assañjamavogasanam uvahi vivegakaraṇam uvasamo ya Padiruvajogavirao khanti mutti vivego ya || 11 || Eyam paccakkhāṇam aurajaṇaāvaīsu bhāvena 'Annayaram padivanno jampanto pāvai samāhim || 112 || ARAHANTAI-EGAPAYASARANAGAHAŅENA VI VOSIRANAE ĀRĀHAGATTAṀ Eyamsi nimittammi paccakkhāūṇa jai kare kālam To paccakkhāiyavvam imena ekkeņa vi paenam || 113 || Mama mangalamarihantā Siddhā Sāhū suyam ca dhammo ya Tesim saranaovagao sāvajjam vosirāmi tti || || Arahanta mangalam majjha, Arahantā majjha devayā | Arahante kittaittāṇam, vosirāmi tti pāvagam || 115 || I Antayaram, Sami. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001636
Book TitleAgam 26 Prakirnak 03 Maha Pacchakhana Sutra
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2003
Total Pages170
LanguageEnglish
ClassificationBook_English, Agam, Canon, Conduct, H000, H001, & agam_mahapratyakhyan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy