SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 22 : MAHĀPACCAKKHĀNA PAINNAYAM Jā kāi patthanão kaya mae rāga-dosavasaenam I Padibandhena bahuvihami, tam ninde tam ca garihāmi || 65 ||| Hantūņa mohajālam, chettuna ya atthakammasankaliyam | Jammana-maranarahattam, bhettūna 'bhavāo muccihisi ||66 !! Pañca ya mahavvayāim, tiviham tivihena āruheūnami Mana-vaya-kāyagutto, sajjo maranami padicchijjā || 67 || PAÑCAMAHAVVAYRAKKHĀPARŪVANĀ Koham mānam māyam lohami, pijjam taheya dosam ca| Caiūna appamatto, ralkhāmi mahavvae pañca || 68 || Kalaham abbhakkhānam, pesuņam pi ya parassa parivāyam | Parivajjanto gutto, rakkhāmi mahavvae pañca || 69 || Pañcendiyasamvaranam, pañceva nirumbhiūņa kāmagune | ?Accāsātanabhío, rakkhāmi mahavvae pañca || 70 ||| Kinhā nīlā Parivajjinto kāū gutto, lesā, jhānāim atta-roddāini ! rakkhāmi mahavvae pañca || 71 ||| i "vā vimu', Sā. | "sāyana", except Sam.! vajjanto, except Sam | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001636
Book TitleAgam 26 Prakirnak 03 Maha Pacchakhana Sutra
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2003
Total Pages170
LanguageEnglish
ClassificationBook_English, Agam, Canon, Conduct, H000, H001, & agam_mahapratyakhyan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy