SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ errafar द्वितीयोल्लासः ] | રૂપવં योर्लघुपञ्चकम्, षष्ठसप्तमयोर्दशमम्, अष्टमनवमयोरष्टमम्, दशमैकादशयोः षष्ठम्, द्वादशे च चतुर्थमिति ।। ३०६ । गुरुलपणा आयंबिलम्मि एक्कासणे १७-१८ य गिट्ठाइ । दसमाओ अट्टमाओ, पुरिमड्ढे णिच्विगइअम्मि १९ - २० ॥३०७॥ 'गुरुलहुपणगा आयंबिलम्मि' त्ति । सप्तदशपङ्क्तौ गुरुपञ्चकादारभ्याचाम्ले निष्ठां याति-प्रथमगृहे गुरुपञ्चकम्, द्वितीयतृतीययोर्लघुपञ्चकम्, चतुर्थपञ्चमयोर्दशमम्, षष्ठसप्तमयोरष्टमम्, अष्टमनवमयोः षष्ठम्, देशमैकादशयोश्चतुर्थम्, द्वादशे चाचाम्लमिति । अष्टादशपङ्क्तौ लघुपञ्चकादारभ्यैकाशने तिष्ठति - प्रथम गृहे लघुपञ्चकम्, द्वितीयतृतीययोर्दशमम्, चतुर्थपञ्चमयोरष्टमम्, षष्ठसप्तमयोः पष्ठम्, अष्टमनवमयोश्चतुर्थम्, दशमैकादशयोराचाम्लम्, द्वादशे चैकाशनमिति । एकोनविंशतितमायां पङ्क्तौ दशमादारभ्य पुरिमा निष्ठां याति - प्रथमगृहे दशमम्, द्वितीयतृतीययोरमम्, चतुर्थपञ्चमयोः षष्ठम्, षष्ठसप्तमयोश्चतुर्थम्, अष्टमनवमयोराचाम्लम्, दशमैकादशयोरे काशनम्, द्वादशे च पूर्वार्द्धमिति । विंशतितमायां पङ्क्तावष्टमादारभ्य निर्विकृति के तिष्ठति - प्रथम गृहेऽष्टमम् द्वितीयतृतीययोः षष्ठम् चतुर्थपञ्चमयोश्चतुर्थम्, षष्ठसप्तमयोरा चाम्लम्, अष्टमनवमयोरेकाशनम्, दशमैकादशयोः पुरिमार्द्धम्, द्वादशे निर्विकृतिकमिति ॥३०७॥ छाओ णिन्त्रिगइए २१, णिव्विइयम्मि य तहा उत्थाओ २२ आयंबिला एक्कासणाओ तह णिव्विगइअम्मि २३ - २४ ॥ ३०८ ॥ 'छट्टाओ' ति । एकविंशतितमायां पङ्क्तौ षष्ठादारभ्य निर्भिकृतिके निष्ठां यातिप्रथमगृहे षष्ठम् द्वितीयतृतीययोश्चतुर्थम्, चतुर्थपञ्च मयोरा चाम्लम्, षष्ठसप्तमयोरेकाशनम्, अमनवमयोः पूर्वार्द्धम्, दशमे निर्विकृतिकमिति । द्वात्रिंशतितमायां च पङ्क्तौ चतुर्थादारभ्य निर्विकृतिके निष्ठति-प्रथमगृहे चतुर्थम्, द्वितीयतृतीययोराचाम्लम्, चतुर्थपञ्चमयोरेकाशनम्, षष्ठसप्तमयोः पूर्वार्द्धम्, अष्टमे निर्विकृतिकमिति । त्रयोविंशतितमायां पङ्क्तौ आचाम्लदारभ्य निर्विकृति के निष्ठां याति - प्रथमगृह के आचाम्लम्, द्वितीयतृतीययोरेकाशनम्, चतुर्थपञ्चमयोः पूर्वार्द्धम्, षष्ठे निर्विकृतिकमिति । चतुर्विंशतितमायां पङ्क्तौ एकाशनादारभ्य निर्विकृति के तिष्ठति - प्रथमे गृहे एकाशनम् द्वितीयतृतीययोः पूर्वार्द्धम्, चतुर्थे निर्विकृतिकमिति ॥ ३०८ || पुरिमड्डणिन्त्रिगइअं २५, कमेण पंतीसु णिब्बिगइअं च २६ । जंतण्णासो, णायचो आणुपुत्री ||३०९ ॥ सो 'पुरिमड्ढ' त्ति । पञ्चविंशतितमायां पङ्क्तौ प्रथमगृहे पूर्वार्द्धम्, द्वितीये च निर्विकृति - कम् । षविंशतितमपङ्क्तौ चैकस्मिन्नेत्र गृहे निर्विकृतिकमेवेति । एतत्सर्वं पङ्क्तिषु क्रमेण ज्ञेयम् । एष आनुपूर्व्या यन्त्रन्यासो ज्ञेयः || ३०९।। Jain Education International ܕ For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy