SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ २९८ ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते सर्वे चाचार्याः प्रधानतरा इत्येवं कथिते यो यस्य पार्श्वमभ्येति स तस्याभवति । आत्मीयानां बहुतरगुणोत्कीर्तनेनान्येषां च बहुतरनिन्दनेन रागद्वेषाकुलतया विशेषे तु शिष्टे विशेषकथकस्य प्रायश्चित्तं चत्वारो मासाः ‘कृत्स्नाः ' परिपूर्णा गुरुका इत्यर्थः ।।२१९।। આ વખતે કેવી રીતે કહેવું તે જણાવે છે – બધા ઉપાશ્રય નામપૂર્વક ક્રમશઃ કહેવા. જેમ કે–અમુક આચાર્યને ઉપાશ્રય અમુક સ્થાનમાં છે. અમુક આચાર્યને ઉપાશ્રય અમુક સ્થાનમાં છે. હવે તે પૂછે કે અહીં કયા આચાર્ય બહુશ્રુત છે ? અથવા તપસ્વી છે ? અથવા ઢીક્ષા આપનાર છે? તે તે પ્રશ્નમાં પણ તે પ્રમાણે કહેવું. ફેરફારથી કહેવામાં માસગુરુ પ્રાયશ્ચિત્ત આવે. [૧૮] બધા આચાર્યો ખરેખર બહુગુણ હોય તે બધા બહુશ્રત છે, બધા દીક્ષા આપનારા છે, બધા આચાર્ય મુખ્ય છે, એમ કહેવું. પછી તે જેની પાસે જાય તેન થાય. પોતાના આચાર્યોના ઘણા ગુણોની પ્રશંસા વડે અને બીજા આચાર્યોની ઘણી નિંદાથી રાગ-દ્વેષની વ્યાકુલતાથી વિશેષ કહેવામાં વિશેષ કહેનારને ચાતુર્માસ ગુરુ પ્રાયશ્ચિત્ત આવે. [૨૧] धम्मं सोउं इच्छइ, जइ सो तो तं कहेइ धम्मकही। रायणिओ बहुसु तओ, अण्णे वि कहंति तारिसयं ॥२२॥ 'धम्म'ति । अथ स धर्म श्रोतुमिच्छति, वदति च सर्वेषां मिलितानां समक्ष युष्माकं पार्श्व धर्म तावदह श्रोतुमिच्छामि ततो रुचिते धर्मे प्रव्रजिष्यामीति, तदा तं धर्म कथयति 'धर्मकथी' धर्मकथालब्धिसंपन्नस्तावदादौ । अथान्येऽपि द्वित्रिप्रभृतयो लब्धितः समानास्तत्र सन्ति तदा बहुषु धर्मकथिषु सत्सु 'ततः' तदनन्तरं 'रालिकः' रत्नाधिकः कथयति । अथ पुनरपि धर्मकथां श्रोतुमिच्छामीति यदि ब्रवीति तदा 'तादृशं' पूर्व वेलायां यादृशमुक्तं तत्तल्यमेवान्येऽपि यथाक्रमं वदन्ति, उक्तञ्च-"जारिसयं पढमेहिं कहिअं तारिसं सेसेहिं कहे व्वं" इति । एवं सर्वैः सदृशतया कथिते यस्योपतिष्ठते तस्याभवति । अथान्ये विशेषतरेण कथ. यन्ति तर्हि ते न लभन्ते किन्तु यो रत्नाधिकरतेषां तस्य स आभवतीति ।।२२०।। तत्तो य सलद्धीए, कहणे आहवइ जेण उपसमिओ। आयरिअदाणकहणे, बहुआ दिज्जति इकिका ॥२२१॥ 'तत्तो यत्ति । यादृशं प्रथमेन कथितं तादृशेऽन्यैरपि कथिते यदि स न प्रव्रज्याभि मुखो भवति ततश्च 'स्वलब्ध्या' स्वशक्तितुलनया सर्वेषां रात्निकप्रभृतीनां कथने येनोपशामितस्तस्य स आभवति, कथनं चैवं मा सोऽनुपशान्तः सन् संसारं भ्रमत्विति कृत्वा । अथ यदि सर्वेषामाचार्याणां यथासद्भावं बहुगुणकथने यं जानीथ यूयमाचार्य तं मम दर्शयतेति तस्याऽऽचार्यदानकथने तदा यदि बहवः शिष्यास्तदाऽऽचार्याणां प्रत्येकमेकैके दीयन्ते ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy