SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चउप्पनमहापुरिसचरियं । पषड्ढमाणेहिं कंडएहिं उल्लसंतेणं भावेणं कयत्थमत्ताणं मण्णतेणं ताव दिणं जाव साहूहिं दाऊण करयलमन्तरे णिवारियं । तओ पडिलाहिया वंदिया य साहुणो दाऊण धम्मलाहं गया । सत्यवाहेण य देस-कालोचिएणं विसुद्धऽज्झवसायपवड्ढमाणकंडयफायदाणेण उवचियं बोहिबीयं, परित्तीको संसारो, भायणीको अप्पा जहुत्तरमुहाणं । सो य कयत्थमप्पाणं भावयन्तो अइवाहिऊण वासरसेसं रयणीए गओ आयरियावासभूमी। दिट्ठा य साहुणो जिणवयणामयमावणामुइयदेहा णाणासस्थऽत्थवियारणपसत्ता विरया असंजमाओ, परिसेसिया दोहिं बंधणेहि, मण-चइ-कायदंडरहिया तिगुत्तिगुत्ता चउबिहविगहविवज्जिया परिचत्तचउकसाया पंचसमीइसमिया छक्कायरक्षणपरायणा सत्तभयहाणमुक्का परिहरियअहमयट्ठाणा उवगयणवबम्भगुत्तिणो दसविहधम्मज्झाणोवगया विविहाभिग्गहरया य । तत्थ केइ लगंडसाइणो, अवरे गोदोहियाठाणज्झाइणो, अवरे एकपाय-आयावणरया, इयरे पुण पसारियउद्धवाहुणो मलजल्लाविलसरीरा विविहतवचरणपरिसोसियमंस-सोणिया तय-टिहारुसेसदेहा । तत्थ केइ जिणकप्पणिमित्तं पंचहा अप्पाणं तोलन्ति, अण्णे पडिमाओ अम्भसन्ति, अवरे कयसामाइयपढमचारित्ता, अवरे अब्भुक्गयगरुयाभिग्गहा णाणाविहाहिं आयावणाहिं आयावेन्ति, केइ पुण चरिऊण परिहारविमुद्धियं तइयं चारित्तहाणं पुणरवि गच्छसमुदमवगाहेन्ति, एगल्लविहारिणो वा हवन्ति, जिणकप्पं वा पडिवज्जन्ति, पडिमागया वा विहरन्ति । इच्चेश्माइगुणकलियं पेच्छन्तो जतिजणं गओ थेवं भूमिभायं । दिह्रो प णीसेसदोसवन्जिओ असेसगुणरासी तेयपुंजो विव आयरिओ । दट्ठूण य चिन्तियं-अहो गस्थि व्यणिज्जवज्जियं पुहईए रयणं मोत्तूण एवं भयवन्तं पुरिसरैयणं ति। तहा हि विप्फुरियपयावो वि हु भुणन्भिन्तरविद्वत्तमाहप्पो । कुंगरिंदो व्व कुवलयं सूरो करपीडियं कुणइ ॥४९॥ भुवणाणंदो चंदो अमयमओ सरसरयणिमुहतिलओ । उब्भासियगयणवहो विमलेकलंकंकिओ सो वि ।। ५० ॥ वित्थिण्णदलं कमलं घणमयरंदं सिरीए रइभवणं । विहिविलसिएण जायं जलासयं तं पि हु सयंटं ।। ५१ । सेविनंतो फलओ लच्छीए कुलहरं सुहावासो । रयणायरो वि जायइ णिकिवसत्तासओ णिययं ॥५२॥ जाइविसुद्धं धवलं मणोहरं सुइसुवित्तणिप्पंकं । होइ संरंधं वरमोत्तियं पि लोहाणुसंगणं ॥५३॥ तिहुयणपरिओसयरो णिच्चं चिय विबुहसुंदरीकलिओ । अहिलज्जइ णिययं सुरगिरी वि पंगुत्तदोसेणं ॥५४॥ थिरवण्णसुहालोयाण दूरमारूढबहुविहगुणाण । सव्वुत्तिमाण लोए निबंधणं होइ रयणाण ॥ ५५॥ इय जं जं चिय रयणं चिंतिज्जइ गुणवियारणकहाए । तं तं चिय सकलंकं मोत्तूण गुणायरं एयं ॥५६॥ तओ एवं चिंतयंतो गओ आयरियसमीवं । वंदिया गुरुणो। दिष्णो य कॅम्मसेलबज्जासणिभूओ धम्मलाहो गुरूहि । अपिट्ठो चलणतिए। पुच्छिओ निर्रवायमोक्खपहो धम्मो। तओ साहिउमाढत्तो गुरुणा-देवाणुप्पिया ! धम्मस्स मूलं सम्मत्तं । तेण भणियं-भयवं ! तं कहं पाविज्जइ ?, किंरूवं वा? किंगुणं वा ? कहं वा तमुप्पण्णं लक्खिजति ? किंफलं व ? त्ति। गुरुणा भणिय___"गुणायर ! सुणसु, सम्मत्तपडिवत्तीए दोणि कारणाणि, तंजहा-णिसग्गो अहिगमो य । तत्थ णिसग्गो सहावो । सो वरणिज्ज-बेयणिज्ज-ऽन्तरायाणं चउण्हं कम्माणं एगृणतीसं सागरोवमकोडाकोडीओ णाम-गोताणं एगृणवीसं मोहणीयस्स एगुणहत्तर अहापवत्तेणं पढमकरणेणं खवेऊणं सेससागरोवमकोडाकोडीए य देसे खविए अजहण्णुक्कोसाउयबंधपरिणामो गंठिदेसं पावइ । सो उण गंठी इयरकम्मसहाएणं मोहकम्मुणा जणिओ घणराग-दोसपरिणामो कक्खड-घण-रूढगूढगंठि व्य दुब्भेओ । तं पुण कोइ जीवो पाविऊण भग्गो अणन्ताणुबन्धिकम्मोदयओ पुणरवि उक्कोसकम्मटिइं बंधइ । अवरो तप्परिणामपरिणओ कियंतं पि कालं चिट्ठइ । अण्णो उल्लसियवीरियसजोगयाए लहिऊणापुव्वं बीयं करणं, काऊण मोहणीयस्स दवग्गिणो व ऊसराइते देसे उययविक्खंभं, भेत्तूण य कम्मगंठिं, पाविऊण य अणियट्टिकरणं, लहइ अलद्धपुव्वं संसौरुत्तरणसेउभूयं सुहपरंपराकल्लाणकारणं सम्मत्तं ति। तप्परिणामपरिणओ य सुहझवसाओववेओ तिहा करेति मिच्छत्तदलियं, तं जहा-सुद्धं दरसुद्धं असुद्धं ति । तत्थ य होऊण अन्तोमुहुत्तकालं उवसमसम्मदिट्ठी, तओ जया सुद्धं पुंजयमुदीरेइ तओ खाओवसमियसम्मपिट्ठी हवइ । दरसुद्धमुदीरयंतो सम्मामिच्छादिट्ठी । एवं निसग्गसम्मइंसणन्ति । १ अन्ने कय जे । २ रयणन्ति सू । ३ ऽभतर जे । ४ कुरिंदु जे । ५ लमलक किमो जे । ६ सरद्धं सू । ७ कम्मासववजा जे । ८ निरावाय जे । ९ दोहि सू । १० उदय जे। ११ रुतारण जे । १२ तत्थ सू । १३ मिच्छद्दिछि जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy