SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [१ रिसहसामि-२ भरहचक्कवट्टिचरियं] अत्थि अवरविदेहे अवराजिया णाम णयरी । सा य अमरावह व्व अच्चंतविबुहजणभणाणंदयारिणी अगिंदा य, मयलंछणमुत्ति व्व कलोवचिया अदोसुब्भवा य, बारवइ ब्व वरजण-धणसमिद्धा अक्खारजलोववेया य, लंकापुरि व्ब कंचणमया अबिहीसणा य । जत्थ अगंगसमा पुरिसा, रइसमाओ महिलाओ बिहेस्सइसमा विउसा, असंठवियसुंदराणि रूपाणि, अणलियोश्याराओ अभिजाईओ, असिक्ववियणिउणो परियणो, अकिलेससंपावियाओ धणरिद्धीओ, विणिम्मियउब्भडणाणाविहमणिभित्तिवण्णाई चित्तयम्माइं, सहावसुंदरतुलियचित्तयम्माओ जुवईओ, विणिज्जियजुवइसत्यो महुमओ, ओहामियमहुमयसहावविब्बोयसंधुक्किओ मयणो, मयणुत्तेजवियजयाण(?) त्ति । अवि य वरवाररमणिसम्महतुट्टहारुच्छलन्तमणिनियरं । मणिनियरपहारंजियबहुविहचंचइयगयणवहं ॥ १॥ गयणवहधुमपडलुच्छलन्तमेहावसंकिहंसउलं । हंसउलरचाऊरियणंदणवणभवणउज्जाणं ॥ २॥ भवणुज्जाणवियम्भियपरिमलआयड्ढिओरुभमरउलं । भमरउलमुहलकमलालिदीहियावद्धझंकारं ॥३॥ झंकाररुद्धदि सिपहललिउब्भडसरसपहियसंचारं । संचारविपुलरमणीणियंबसंरुद्धवियडवहं ॥ ४ ॥ इय जं जं पुलइज्जइ णयरीए मंदिरं मणभिरामं । करि-तुरय-तूर-तोरणबहुजणवतणिव्विसेसं तं ॥ ५॥ अह एक्को च्चिय दोसो णयरीए तुलियसग्गसोहाए । सग्गेक्कगमणहेउं धम्म ण कुणंति मं पुरिसा ॥६॥ सा य णयरी अमरावइ ब सुरिंदेणं, अलयापुरि ब्व कुबेरेणं, रहणेउरचक्कवालपुरवरमिव खयरिदेणं, लंकाणयरि व्ब बिहीसणेणं, ईसाणचंदेणं णरवइणा पालिया लालिया विहूसिया य । सो य राया कुम्मुष्णएहि चरणेहिं भुयासिहरेहिं च, सुपरिणाहाहोएहिं जंघेहिं वाहाजुयलेणं च, सुविभत्तेणं तिएणं पिट्टीवंसेणं च, गंभीराए णाहीए चित्तेणं च, विस्थिण्णेणं वच्छत्थलेणं लोयगजुयलेणं च, तिलेहालंकियाए सिरोहराए पिडालनटेणं च, पीवरेहि गंडत्यलेहिं अहरदलेणं च, सिद्धजोगो व्व सोहग्गस्स, पुण्णजम्मदिवहो व्य वम्महस्स, सग्गायासफलं व पयावइणो, कित्तिथंभो व्य रूवस्स । अवि य किं संगो व्य अणंगो सकलो व्य कलाणिही मयविमुक्को । धम्मो व्व दोसरहिओ जणमणतरलत्तणविलासो॥७॥ तत्थ य णयरीए सबजणाणुमओ आयारकुलहरं विणयावासो धणओ व्व बहुधणो चंदणदासो णाम सेट्ठी । तस्स पुत्तो मागरचंदो णाम । सो य णेगमजाती वि उदारसत्तो, सकलकलापारगो वि वणियकलाऽणभिष्णो । अवि य एक च्चिय वणियकला तस्स कलापारगस्स गुणणिहिणो । जुबईण णियंतीणं हरइ मणं जीए रूवेणं ॥ ८॥ अण्णया य सो राइणो ईसाणचंदस्स दंसणत्थं राउलं पविठ्ठो । दिट्ठो य राया सुहासणत्थो। पायवडणुटिओ य सम्माणिओ राइणा आसण-तंबोलाइणा । पुच्छिओ अ वट्टमाणिं राइणा । साहिया च सेहिसुएणं जहा सव्वं देवाणुहावेणं कुसलं ति । एत्थंतरे य राइणो अत्थाणगयस्स पढियं बंदिणा गाहाजुयलं अइमुत्तय-बाण-पियंगु-वियसियासोय-पंकउबिडिमो । वियसइ बालवसंतो कुसुमसरुद्दीवेणसयण्हो ॥९॥ सम्मोहं तं वियरइ वियसियभूयच्छलेण घोरविसं । छैणमंडलाइं पविसउ पहिययणो णऽण्णहा रक्खा ॥ १० ॥ तओ राइणा तमायण्णिऊण सायरचंदमुहं पलोइयं । तेणीवि विष्णत्तो राया जहा-देव ! संपत्तो अविवेयजणमणाणंदयारी महुसमओ । भणियं च राइणा-जाणिओ महुसमओ, "किमित्थ पत्तोलं ? ति पुच्छामि । तओ भणियं सेटिसुएणं-देव ! विष्णवेमि । एत्यंतरे पुणरनि पढियं बंदिणा १ बहस्सइ जे । २ संपाइयाओ जे । ३ संसातु जे । ५ रवापुरिय जे । ५ दिसिवहुललि जे । ६ वालिया जे । ७ चलणेहि जे । ८ पुण्णखाणीजम्म" सू । ९ या सो जे । १. दोरण जे । ११ विकसितवृक्षच्छलेन । १२ थम जे । १३ तेण विष्णत्तो लू। १४ किमेत्थ जे । १५ यालन्ति सू । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy