SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ चउप्पन्नमहापुरिसचरियं । संसणिज्जा होइऊण परलोए मुदेवत्तं सुमाणुसतं वा पावेन्ति त्ति ४। उत्तमा उण मोक्खेकदिण्णहियया मोक्खेकगहियपरमत्था न परं परमत्थं मण्णंति ति । ते हि उम्मूलिऊण महामोहवलिं, भंजिऊण विसयपेंडारं, विहाडेऊण अण्णाणतिमिरं, गलत्थेऊण राग-दोसमल्ले, छिदिऊण णेहपासं, "विज्झविय कोहग्गिणो, संचुण्णिय माणपञ्चयं, गिव्वविय मायाफुफुयं, लंघिय लोहारोट्टा, अजिया कामकुंजरेणं, अणोलुग्गा इंदियतुरंगमेहि, अविवाविया भोगतहाए, अजिया परीसहेहिं, अभग्गा उक्सग्गेहि, दुरे महिलाविलासाणं, अणब्भासे सावज्जाणुट्ठाणाणं, देसंतरे असंजमस्स, अणन्तिए कुहम्मस्स, विइयपरमत्था तोलिऊण अप्पाणयं, उज्झिऊण संसारमुहं, अगणिऊण पुत्त-कलनाइयं, चंपिऊण कम्मपरिणाम, आसण्णमोक्खभावत्तणओ महापुरिससेवियं सव्वदुक्रवणिज्जरणहेउभूयं, इयर जणमणोरहाणं पि दरवत्तिणि पव्वज्जमभुवगय त्ति । ते उण साहुणो णाणाविहलद्धिसंपण्णा ओहि-मणपज्जव-केवलणाणिपज्जवसाणा दव्या । ते य सुरा-ऽसुरिंदचकवट्टिपमुहाणं वंदणिज्जा होऊण मोक्खं वा गच्छंति, अणुत्तरविमाणेसु वा; सुरिंदा वा इंदसामाणिया वा वेमाणिया वा भँवन्ति त्ति ५।। "उत्तिमुत्तिमा उण तित्थयरणामकम्मविवागवत्तिणो तित्थयरा उप्पण्णवर केवलणाणा णिट्रियट्ठा परकज्जेक्कदिन्नहियया उत्तमगुणा(ण)रूव-सत्तिसंपण्णा चउतीसाइसयसंपयोववेया अणुदिणं परावबोहणत्थं महिं विहरिऊण आउकावए सिवमयलमरुयमणन्तमक्खयमवावाहमपुणरावत्तयं सिद्धिगइणामधेयं ठाणमवस्सं पाउणंति ति ६।। तओ जोग्गरसेव हियोवएसपयाणेणं कुसलमइपवत्तणं कायव्वं, ण य अजोगस्स, ण य अइक्कतोवएसावत्थस्स त्ति । कुसलमइपवत्तणं चें चरियाइअणुट्टाणदंसणेण मुहं चेव कीरइ । परमत्थाहिगारे य कप्पियकहा ण सज्जणमणाणि रंजेइ, ण हि कोई वालिसो कप्पियमायणिऊण सब्भूयं छड्डेइ । अवि य जइ वि हु दोण्ह वि लोए कुसलमइपवत्तणं फलं सरिसं । तह वि मह कप्पियाओ विहाँइ चरियं विसिट्टयरं ॥ ४६॥ किंच 'सव्वं पि कुसलकप्पिय मेवंवाईण कप्पियकहाए । दिण्णो हत्यऽवलंबो बहस्सतिमयाणुसारीणं ॥ ४७ ॥ एवं च काऊण सव्वहा कप्पियाओ सम्भूयगुंणुक्कित्तणत्तणो य चरियं पहाणयरं । अवि यचउपग्णमहापुरिसाण चरियमभुयविहाणगुणकलियं । भवियस्स जणेइ फुडं रोमंचुच्चाई अंगाई ॥४८॥ कस्स ण जायइ कोऊहलाउलं हिययमभुयुंम्हवियं । रयणायरं व दटुं मुचरियचरियाणि वा सोउं ? ॥ ४९ ॥ किंच धम्ममुइविउलमृलुब्भवस्स मइनेहसलिलसित्तस्स । चारित्तरुंदकंद-क्खमाइसाहप्पसाहस्स ॥ ५० ॥ छठ-ऽट्ठम-दसम-दुवालसाइतवचरणबहलपत्तस्स । णरवइ-मैंरिंदधणसंपयाइकुसुमोहगहणस्स ॥५१॥ उत्तमणरचरियमहादुमस्स गुणमोक्षफलसमिद्धस्स । सवणच्छाया वि फुडं ण होइ पुण्णेहिं रहियस्स ॥ ५२ ॥ जैहा तेलोक्कचूडामणिणा सुरा-ऽसुर-णरिंदमउडमणिमसिणायवीटेणं उप्पण्णवरदिव्वणाणेणं सदेव-मणुया-ऽसुराए परिसाए समक्खं भरहचक्कवट्टिपुच्छिएणं पढमवरधम्मचक्कवट्टिणा उसभसामिणा कहियं, पुणो य रायगिहे णयरे गुणसिलए चेइए जंयुणामस्स सुहम्मसामिणा साहियं, पढमाणुओगाओ त आयरियपरंपराए समागयं सम्मत्तलंभाइमहग्यवियं सुरवर-णररिद्विवण्णणागरुयं तित्थयराइचउप्पन्नमहापुरिसाण चरियं, तहा ससत्तीए किंचि लेसुद्देसेण कैहिज्जतं णिसामेह । अवि य महमुहकलसपलोटं उत्तिमपुरिसाण चरियसुहसलिलं । कण्णंजलीहिं पिजउ वियसियवयणाए परिसाए ॥ ५३॥ ५ ताजे । २ नऽवर जे । ३ बहुमण्यात जे । ४ पडीर जे । ५ विज्झविऊण जे। ६ संचुणिऊण जे । - णिवत्तिय जे। - फुया सू । २. गारोहा जे । १० तपिऊण सू। ११ पुरुस सू । १२ ‘णाणप" जे । १३ होइऊण सू । १७ हवति त्ति जे । १५ उलमुत्तमपुरिरा। उण जे । १६ अवक्कतों सू । १७ च दरिसिज्जइ अणुढा सू । १८ कोवि जे। १९ विहादि जे । २० दिण्हो हत्यालम्बो जे । २१ गुणकित्तण" जे । २२ युभवियं सू । १३ सुरेंद जे । २४ जह य ते" जे । २५ पायपीढेण जे। २६ साहिजतं जे । २७ उत्तम जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy