SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३३५ ५४ वद्धमाणसामिचरियं । परिभाविऊण विच्छिण्णणेहवासंगबंधणगुणस्स । गोयममुणिणो वड्ढतहिययसंवेगपसरस्स ॥ ७९९ ॥ सुक्कज्झाणाणलदड्ढसयलकम्भिधणस्स तव्वेलं । उप्पण्णं भूया.ऽभूयभावयं केवलण्णाणं ॥ ८०९॥ इय णिययमाउयं पालिऊण संबोहिऊण भवियजणं । कम्मावलेवमुक्को गणहारी सिवपयं पत्तो ॥ ८०१॥ [गोयमगणहरणिव्वाणं २८ ] डेय बद्धमाणचरियं अणेयगुणसयसहस्सपरिकलियं । हरउ कलिकालकलिलं भवियाण ग(?म)णम्मि वियरन्तं ॥८०२॥ इति महापुरिसचरिए वद्धमाणसामिचरियं संमत्तं ति ॥५४॥ [गंथयारपसत्थी] चउप्प(प)ण्णमहापुरिसाण एत्थ चरियं समप्पए एयं । सुयदेवयाए पयकमलकतिसोहाणुहावेणं ॥१॥ M आसि जसुज्ज[ ल]जोण्हाधवलियनेव्युयकुलंबराभोओ। तुहिणकिरणो व सूरी इहइं सिरिमाणदेवो ति ॥२॥ सीसेण तस्स रइयं सीलायरिएण पायडफुडत्थं । सयलजणबोहणत्थं पाययभासाए सुपसिद्धं ॥ ३॥ जं एत्य लक्खण-ऽक्खर-छंदक्खलियं पमायओ मज्झ । लेहयवसउ च भवे तं खमियव्वं बहयणेण ॥४॥ इय महापुरिसचरियं समत्तं॥ चउपण्णमहापुरिसाण कित्तणं जो सुणेइ एगग्गो । सो पावइ मुत्तिसुहं विउलं णत्थेत्थ संदेहो ॥ ५ ॥ H Aal. १ गाथेय जेपुस्तके नास्ति । २ परिसम्मत्तं जे । ३ हस्तद्वयचिहान्तर्गते गाथे सूपुस्तके न स्तः । ४ 'दं ॥ ग्रन्थानम्-१४००० ॥ संवत् ११(१२)२७ वर्षे भागसिर सुदि ११ शने (नौ) ॥ अद्येह श्रीमदणहिलपाटके समस्तराजावलीसमलंकृतमहाराजाधिराजश्रीमत् कुमारपालदेवकल्याणविजयराज्य तत्प्रा(प्र)साद मा(म)ह वाधुवल श्रीश्रीकरणादौ समस्तव्यापारान्नपथनयति(व्यापारान् परिपन्थयति)॥ विषय-दंडाज्य(व्य)पथके पालउद्ग्रामे वास्तव्य ले. माणंदेन महापुरि()षचरितेन(चरित)पुस्तकं समर्थयति(समर्थितम्) ॥ जे । ५ हस्तद्वयचिहान्तर्गतः पाठो जेपुस्तके नास्ति । ६ हो ॥ संवत् १३२६ वर्षे श्रावण चदि २ सोमेऽद्येह धवलक्कके महाराजाधिराजश्रीश्रीमदर्जुनदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि महामात्यश्रीमल्लदेवे स्तम्भतीर्थनिवासिन्या पल्लीवालज्ञातीय भण लीलादेव्या आत्मनः श्रेयोऽर्थ महापुरुषचरित्रपुस्तकं लिखापितमिति ॥ छ । मंगलं महाश्रीः ॥छ ॥ शुभमस्तु सर्वज गतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र जनः सुखी भवतु ॥ छ । सू । हो ॥ प्रत्यक्षरं निरूप्यास्या (स्य) ग्रन्थमानं विनिश्चितम् । अध्शत्यधिकानुष्टुप्सहसाण्येका(बाणि) वरीष च ॥१॥ मंगलं महाधीः ॥ छ । शुभमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषा: प्रयान्तु नाशं सर्वजनः सुखी भवतु ॥ छ । संवत् १६७१ मागसिरमासे कृष्णपक्षे १३ त्रयोदशायां (दश्यां) ती(ति)थौ गुरुवासरे श्रीस्तम्भतीर्थवास्तव्यजोसीनानजीसुतवधामेन पुस्तकं लषितं ॥ छ ॥ श्रमणसंघस्य शुभं भवतुः ॥छ ॥ कल्याणमस्तुः ॥ छ ॥ श्रीरस्तुः ॥छ ॥ ग्रंथा० ११८०० ।। कागदीया सूप्रतिः। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy