SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ५४ बद्धमाणसामिचरियं। ३३३ अह अण्णया जयगुरू अप्पणो लक्खिऊण मोक्खक्खणं पक्खीणपावप्पसरो संपत्तो पावाहिहाणं पुरि । चितियं च भगवया गोयमसामिमुद्दिसिऊण-एसो हु महसिणेहमोहियमती मुहुत्तयं पि महविरहमणिच्छयंतो ण केवलं पाउणइ । त्ति परियप्पिऊण भणिओ गोयमसामी जहा-देवाणुप्पिया ! देवसम्मो णाम अत्थि दियवरो, सो तुज्झ दसणेण संबुज्झइ, ता तस्स संबोहणत्थं तुमए गंतव्यं । गगहारी वि 'इच्छामो' ति भणिऊण पयट्टो तयन्तियाओ । जुवन्तरमेत्तणिहित्तदिट्ठी पयत्तो गंतुं । विगयम्मि य गोयमगणहारिम्मि पक्खीणकम्मावसेसत्तणओ आरूढो जोयकिरियं जयगुरू । तओ य किरियाइझाणाणलपुलुट्ठणीसेसम्मिघणो कत्तियवहुलपंचयसिरयणीए पच्छिमम्मि जामे साइणक्खत्तम्मि उज्झिऊण अधुवतणुं पहीणवेयणीय-णाम-गोत्ता-ऽऽउकिंचावसेसो, जस्स य कयम्मि समुझिऊण विसयवासंगं, आराहिऊण गुरुणो चलणकमलं, अहिगंतूण सयलकिरियाकलावं, गिम्हम्मि तिव्वतरणिकरणियरपरियाविया, पाउसम्मि सुहुमजंतुसंताणरक्खणत्यं कयसंलीणया, सिसिररयणीमु तुहिणाणिल फससोसवियतगुगो छऽहमदमास-मासाइतयोविहाणेग जयन्ति जइणो तं सिवमयलमणुवममुहं संपत्तो णेवाणं ति । अह णेवाणं विगयम्मि तिहुयणेकल्लबंधवे वीरे । चलियासणा समन्ता समागया तियसरायाणो ।। ७७४ ॥ णमिउं तिहुयणगुरुणो चलणे महियलमिलन्तभालयला। सघायरेण काउं णेवाणमहं समाढत्ता ॥ ७७५॥ घेत्तुं सरीरयं तिहुयणेकगुरुणो समुल्लसियतोसा । णिम्मलमणिसीहासगपीढोवरिसंठियं काउं ॥ ७७६ ॥ गोसीसचंदणुद्दामगंधरिद्धिल्लखीरसलिलेण । मजति जंतुम जगजणिउद्धरणं पयत्तेण ॥ ७७७ ॥ उज्वेल्लसिल्हयामोयमासलुम्मिल्लपउरघगसारं । काउं कसणायरु-कुंदुरुक्कबूंबंधयारदिसं ७७८ ॥ वोसट्टसरससुरतरुपसूयमालामणोहरुत्तंसं । सबायरेण विरैयन्ति भुवणगुरुणो सिरुच्छंगे ॥ ७७९ ॥ इय हिययंतरपसरन्तभत्तिसम्भावणिब्भरा तियसा । जणिऊण मजणाइयसकारं सयलरिद्धीए ॥ ७८० ॥ णवरि य सुरकिण्णरुद्धन्तगंधवसिद्धंगणुग्गीयकोलाहलुब्भासियं, पहयपडपडहभेरिगंभीरसंसदसदुंदुहीमद्दलुद्दामगदब्भयं । पसरियकलयलारावसंसहसंखु?यारावणीसेससत्तोहसंपुण्णकण्णंतरं, सुरवरकरतालणुव्वेल्लतौलुब्भडायण्णणुप्पण्णकोऊहलं ताडियं तूरयं ॥७८१।। ति । तओ रैसोहसंगयं, लयाणुलग्गमग्गयं । विसट्टहावभावयं, सेंमग्गदिहिदावयं ॥ ७८२ ॥ समन्तचारुराइयं, पसत्थहत्थसोहयं । विहावियंगहारयं, समुच्छलन्तहारयं ।। ७८३ ॥ रणंतणेउरोहयं, रसंतकंचिसोहयं । सुमुत्तवाहियालय, अणेगभंगसालयं ॥ ७८४ ।। पयाणुमग्गलंबियं, समंचलं विलंबियं । सहावसोहचच्चियं, सुरच्छराहिं णच्चियं ॥ ७८५ ॥ ति । एवं च काऊण जयगुरुणो सरीरद्वाणम्मि णट्टविहिं महियलमिलन्तमउलिमाला पणमिऊण थोउं पयत्ता, कहं ? जय जयाहि विद्धंसियसयले विधम्मया, विमलकेवलप्पसरपयासियणियमया । पवरसंजमुजोयपणासियकम्मया, पइ णमामि(मु) जिणदेव ! सुदरिसियधम्मया ॥ ७८६ ॥ कीरइ तवो जयत्ययं, उझिजइ संगो जयस्थयम्मि । तं सिवमयलमणुत्तरं, पत्तं तुमए सकम्मक्खएण ॥७८७॥ दंसियसिवमुहमग्गयं, नासियदूरविमग्गयं । भवभयम् विबोहयं, तुम्ह णमामु सुदेहयं ॥ ७८८ ॥ १ भगया य जय सू । २ तुह जे । ३ जुगंतर जे। ४ उग्निऊण सू।५ 'तरणियरपरि सू । ६ 'मणुत्तरब(एम)णुवममुहं जे। • 'धूमध । हत्तंसे सू । ९ वियरति जे । १० तप्पस स्। ११ दभीराव जे। १२ °ताणुन्म जे । १३ रमोह ले । "हासमा जे । १५ समंग सू । १६ लविहम्मिया सू । १७ पई सू । १८ 'ढविमोइयं स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy