SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३२४ पउप्पलमहापुरिक्षचरियं । ___ एवं च कतिपयाहिणं पणमिऊण जयगुरुं णिसष्णो पुरओ पल्लंकवघेणं, ठिओ कंचि वेलं भयवंतं शायमाणो। एत्यावसरम्मि य गंधष्वरई णाम विज्जाहरो सदइओ भगवओ चंदणणिमित्तमेवागओ । वंदणावसाणे य पुलइऊण पीणतणुविहाय गोयमगणहारिणं चिंतिउं पयत्तो-ण हु एसो महिहरो माणुसाण समहिगम्मो अइसयं विणा, अइसओ य तिव्वतवविसेसोवलंभो, तवस्सिणो य किसंगलिंगिणो इवन्ति, एसो य गाणुरूववेसधारी घणसिणिद्धपीवरतणुच्छवी य लक्खिज्जइ, ण य एस्थ साइसयतवस्सियणं वज्जिय इह माणुसस्स समारोहो । एवं च ससंसय-वियपज्जाउलमणस्स णहयरस्स भावं लक्खिऊण भणियं गोयमगणहारिणा जेहा-भो देवाणुप्पिया! ण एत्य दुबलया कारणं कल्लाणसंततीए, ण य अकारणं बलियया, जेण मुख्यउ एक्कमक्खाणयं अस्थि इहेव जंबुद्दीवे दीवे पुंडरिगिणी णाम णयरी। तस्य सकुलकमाणुसासियणिययरजो पुंडरीओ णाम णरवती । सो य उवमुंजिऊण वहूयं कालं रज्जमुहं णिविणकामसंभोओ णिवेसिऊण णिययरज्जे कणिसहोयरं पवण्णो जयणाहसासणे पन्चज्ज । तओ तस्स तिव्वतवविसेसायरणतणओ जहाविहिसमासाइयअंतपंतासगभोइणो पयइसकुमारत्तणो पुत्रकयफम्माणुहावो य संभूषो तिव्वरोगायको । कमेण य परिम्भमंतो संपत्तो पुंडरिगिणिं णयरिं। मुणियवृत्तंतेण य णिग्गंतूण बंदिओ सबहुमाणं नरवइणा। मुणियसरीररोगार्यकविसेसेण य कराविया चिगिच्छा जाव पउणसरीरो संवुत्तो। पच्छा असणाईहिं च पयाम पोसिया से तण । पतिदिणं च तहा भुंजमाणस्स वियलिओ कुसलपरिणामो, वियारं गयं चितं, विसंखलीहूयाणि सयलिंदियाणि, पवियंमिओ विसयाहिलासो । तओ लज्जमाणो जणवयाणं विणिग्गओ किल तवं काउं। पविठ्ठो वणगहणं । पविट्ठस्स य किं जायं? णवरि य मणे वियम्भइ भोउन्भासुजणेकतल्लिच्छा । मुतज्जयस्स वि ददं जइलिंगविरोहिणी गिचं ॥६५६॥ चित्तं भोपसु गयं तणुं च धम्मुज्जमम्मि लज्जाए । संधैरइ, 'लज्जइ जणे पायं पारदपरिहारी ॥६५७॥ पुणरुत्तं तस्स परत्तचित्तया होइ विसयलिच्छाए । 'कुसलकरणेहि मुज्झइ पार्य पडिकूलकयचित्तो' ॥६५८ ॥ इय सो वणवासाओ मणसा संजणियविसयवामोहो । आयड्ढिज्जइ तुरियं रज्जूए व भोगतबहाए ॥६५९॥ आगंतूणं च णयरबाहिरुज्जाणवणे विणीलतरुसाहामु समोलइयपत्ताइउवयरणो णिसण्णो पायवस्स हेढे । समागयं च सोऊण विणिम्गओ कणिट्ठभाया वंदिउं । दिट्ठो य णाइदूरओ। दसणमेचोवलक्खियहिययाहिप्पाओ वंदिऊण य भणिउं पयत्तो, कह ? आयारं तस्सुवलक्खिऊण विसयोवझुंजणसयण्हं । राया ससिणेहं पिव सहोयरं मणिउमादत्तो ॥ ६६० ॥ "सोयर ! मह रज्जधुरं मिक्खिविउं दिक्खमइगओ जं सि । तद्दियसाओ मह एस गुरुकिलेसो व्व पडिहाइ ॥६६१॥ तुम्हारिसेहिं तीरइ णिच्वोढुं एस दुद्धरो णवरं । दुष्परियल्लो वि ददं रज्जभरो, ण उण अम्हेहिं ।। ६६२॥ जो सव्वया वि अहियं सिसु त्ति परिवालिओ सि(मि) णेहेण । सोऽहमयंडे च्चिय किं तुमाए दुक्खम्मि विणिउत्तो? ॥६६३ ॥ करुणमवेखंति दढं दुक्खाहिगए जणे महापुरिसा । कारुण्णयापहाणं जयम्मि धम्म पसंसंति ॥ ६६४ ॥ इय रज्जगुरुकिलेसेण संजुयं मेल्लवेसु मं इण्डिं । काऊण दयं अइदुग्गचारयाउ व्च रज्जाओ"॥६६५॥ सोऊणं च तं तहाविहं तस्स जंपियं महाधणोवलंभे व्च रोरो, वाहिविगमे व्व वाहिगहिओ, पियसमागमे ब्व विरहविहरो ददं परिओसमावण्णो । सरहसं च पडिवण्णं जं तेण जंपियं । तओ सो कणि?माया कयपंचमुहिलोयपरियम्मो १ महा सागसंगईए जे।३गविरोहणी सू। संवरहजे । ५ हेट्ठभो जे । ६ णिक्खिविडं दुक्खमुवगो सू। ..परिपाकिसम में । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy