SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ - चउप्पन्नमहापुरिसचरिय । हेहम्मि तस्स पासत्यचमरधारोवहूयचमराई । सीहासणाई गयणस्थछत्ततियवलयकलियाई ।। ४५३ ॥ इय णिव्वत्तियविच्छित्तिविविहचिंधावलीकलाविल्लं । तियसेहि णिम्मविज्जइ जयगुरुणो सुहसमोसरणं ॥४५४ ॥ एवं णिवत्ते समोसरणे भयवं मुरवइसब्वायरसहत्थगहियकद्वियाणिवारिज्जमाणकयजयजयासहसम्म।सुरगणो णिविट्ठो सोहासणे । जहोइयट्ठाणसंठिएम सुर-णर-तिरिएसु पत्थुया धम्मदेसणा। एत्थावसरम्मि य वियाणिऊण मियावई भयवंतं समोसरणसंठियं गुरुवेरगमग्गाणुगयमाणसा समागया भयवओ समीवं । वंदिओ सविणयं धरणियलपणामिउत्तिमंगाए जयगुरू । णिसण्णा णाइरे । सोउमाढत्ता धम्मदेसणं । दिट्ठो य तीए तस्थेकपएसे पज्जोयणरवती वि धम्म मणमाणो। कहावसाणम्मि य भणिओ य णाए पज्जोयणरवती-जइ तुम भणसि तो अहं पन्चज्जं पव्वज्जामि । 'तह' त्ति तेणावि पडिवणं । तओ तस्सुच्छंगे णिवेसिऊण बालयं गया जयगुरुणो पुरओ। भयवया वि मुणिऊण तस्साहिप्पायं सह अज्जचंदणाए पढमपवण्णसिस्सिणियाए पव्वाविया मियावती, अण्णाओ य अणेयरायकण्णयाउ त्ति । ___ तो तयन्तियाओ जहाविहारं विहरमाणो गओ रायगिहं णयरं । तत्थ वलायगिरिसमीवम्मि कयसमोसरणवइयरो सेणियमहारायाहिदिण्णसम्मत्तो जाणियसेट्ठिउत्तपुरिसदत्त-पिहुसेण-णंदिसेणकुमाराइणो पव्यावेऊण गओ सावत्थिपुरवरि । तत्थ वि समवसरणक्कमेण पसेणइणरिंदपमुहे पडिवोहमाणो परिसंठिओ कइ वि दियहे । तत्थावसरम्मि य गोसाल-क्सिाल-विसाहिल-पारासरा पहूयमंत-रिद्धिसमण्णिया सव्वण्णुत्तणाहिमाणिणो परिभमन्ता संपत्ता तं चेव सावत्थिपुरवरि ति । तेहिं च मन्त-तन्तोववेयबज्झरिद्धिसंपण्णत्तणओ माइंदजालिएहिं व अवियाणियतत्तसरूवो समावज्जिओ बहुमुद्धजणवओ। तो ते गोसाल-विसाहिला विज्जाबलगव्वमुन्वहमाणा दप्पुत्तुणतणओ समागया भयवंतियं, सहिययाहिप्पेयं पुच्छाओ य काउं पयत्ता । तो समहिगयपुच्छियत्थस्स विदियत्तणओ तेसिं 'एस सव्वण्णु' ति "णिन्विसंकं कलिऊण सयलो वि जणवओ परिसेसिऊण गोसालादी भयवन्तं पज्जुवासिउमाढत्तो । अहवा सवण्णुत्तणणाणावलोयकलियस्स ते भुवणगुरुणो। खज्जोयफुलिंगा भाणुणो न्च ण लहन्ति परभायं ॥४५५॥ तेल्लोकोयरविवरं पि जस्स णियकरयलामलसरिच्छं । पडिहाइ तस्स गणणा का कीरइ इयरपुच्छाहि ? ॥ ४५६॥ एवं चिय गुण सरूवममर-घरकेवलावलोयस्स । लोया-ऽलोयन्तो अ(ण)त्यि जेण ण हु अमुणियं किंचि ॥ ४५७ ॥ णिदलियऽण्णाणतमेण विमलविप्फुरियकेवलकरण । उज्जोइज्जइ भुवणं जयगुरुणा दिणयरेणं व ॥ ४५८॥ इय णिम्मलय[रमुइयंददसणुज्जोइयम्मि भुवणयले । आणंदिज्जइ लोओ जयगुरुणा ससहरेणं व ॥ ४५९ ॥ इय वद्धमाणचरिए गणहरुप्पत्ती [मियावईपव्वज्जा य १५]॥ इओ य सो पज्जोयणरवती जयगुरुप्पहावपडिसन्तवेरबंधो दखूण मियावतीए णिययंकपक्खित्तं बालयं, सुमरिऊण 'इमिणा बालएण समं भलेज्जसु' त्ति तीए जंपियं, कलिऊण भयवओ धम्मदेसणाहितो संसारविलसिये, दणं च कोसंबि पुरि समन्तओ वित्थि(च्छिण्ण पज्जोहार प्पसरं पक्खीणप्पायजवसिंधणाऽऽहारणिप्फुरं समंतओवरोहत्तणोवरुद्धजणणिग्गम-पवेसं अकयदेवया-ऽतिहिपूओवसंपाइयसरीरथिई णियपियपरिचत्तं व पणइणि परं पच्छायावमावण्णो चिंतिउं पयत्तो-"अहो ! एस रायत्तणाहिमाणो ण खलु सव्वछया णिवूढिमावहइ । ता सरकिरणप्पहापरिक्खित्तो १ दृश्यतो ४३१ गाथानन्तरवर्तिगद्यविभागस्थितहस्तचिहोरिवर्तिनी टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy