SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २८६ चउप्पलमहापुरिमचारियं । फरुसकयसकरासारवरिससंजणियतिब्बव(? वि)यणिल्लं । दिसिदिसिणिबद्धपज्जलियजलणजालासउप्पायं ।। १७४ ॥ इय भामंतेण समत्तसयलवणकाणणं धरारेणुं। ण उणो भामिज्जइ भमिरवायचक्केण मुणिहिययं ॥ १७५ ।। एत्थावसरम्मि य जिणतणुसंभेडपडिप्फलणपडिभग्गवायचकपसरेण जयगुरुगरुयाभिग्गहभंगोवसग्गारंभणिप्फलत्तणसम्मोहसंभमुन्भयमाणेण णिहणणकयववसायसाहसेक्करसिएण परमपयरिसुप्पण्णकुमइसंभमएण संगमएण विणिम्मियं विप्फुरियविज्जुलावलयपलित्तसमुण्णयंबुहरसिहरविब्भमं सुरगिरिवरसारगरुयवीरियं कालाचसमा(वसाऽोरसहस्सुम्भडं अयाल(लाय)चकं किं च कयं? तो तं पज्जलिउज्जलजलणसिहावलयदूसहालोयं । महिमंडल व्व घेत्तुं पलयपलित्तं समुप्पइओ ॥१७६ ॥ उवरिहिएण जयगुरुकयवहववसायसाहसमणेण । खित्तं णिहित्तपसरियफुलिंगवित्तत्थमुर-सिद्धं ॥ १७७॥ णवरि य पडइ पडंतुद्ध उक्कसंजणियभुवणभयसंकं । उप्पाउप्पाइयमज्झयारयं भाणुबिम्बं व ॥ १७८॥ इय तं सहसुद्धाइयपज्जलियसिहाकलावसवलिलं । दीसइ णिवडन्तं सभवण-विज्जाहरणरेहिं ।। १७९ ।। तओ य कज्जलुज्जलं, समुल्लसंतविज्जुलं । रसंतरुन्दसद्दयं, खए व्य मेहवंद्रयं ॥ १८०॥ पलोइउं भयाउरा, समंतओ सुरा-ऽसुरा। विमुक्कवोममग्गया, दिसामुहाइं संगया॥१८१ ।। णहम्मि तप्पहावओ, पयड्ढमाणतेयओ। पणट्टरं(च)दिमाउलं, ण भाइ चंदमंडलं ।। १८२॥ पणहतारयागणं, पदीव(वि)यं णहंगणं । पयंपिया धराहरा, पयट्टिया वसुंघर ॥१८३॥ त्ति। पडियं च घडियघ[य]गवियणिप्पयंपुडुमायसिहिजालं । तह जयगुरुणो सहसा सुहुत्तिमंगप्पएसम्मि ॥१८४ ॥ जह खुत्तो चिक्खल्ले व्व कढिणमहिमंडलम्मि जयणाहो । आजाणुमंडलावहि णमुक्कमुहझाणवावारो॥१८५ ॥ तो जणियजयगुरुझाणमग्गभंगेण तेण चक्केण । अकयत्थपडिप्फलिएण दूमिओ अह सुरो चेव ॥ १८६॥ इय एवमाइएसु वि बहुपडिकूलोवसग्गनिवहेसु । जाहे जयगुरुणो ण मणयं पि परियत्तियं चित्तं ॥ १८७ ।। वाहे चिंतिउं पयत्तो-पेच्छ से सत्ताइरित्तत्तणं, ता पेच्छामि णं अणुकूलायरणेण से सामत्थं जेण महापुरिसा वि दीसन्ति परब्बसीकया विसयाहिलासेण, पक्खित्ता महिलाविलासेहिं पम्हुसन्ति अत्ताणयं । एवं चाणेयप्पयारं मुहुत्तरमेक्कं किं पि कलिऊण णिययहियएण समुप्पाइओ समुभिण्णमायंदमंजरीजालमंजालमंदमयरंदर्पिजरालिदलमुहलियवणंतरालो मुविसट्टपाडलाकुसुमपडलच्छाइयधरामंडलो कोरड्यकुरु[व]यकुसुमामोयवेलविज्जमाणमुद्धफुल्लंधुओ कोइलकुलकलावकुइयवियत्याहित्थपंथियजणो कोमलमलयमारुयंदोलिज्जमाणतरुलयावलयो माणिणिजणमणतक्खणविसंवाइसाणुबंधओ अयिराविणिग्गयपियजणदंसणूसुओ य वसन्तसमओ। अवि य सहसा गंदणलच्छीए जणियमहुमाससंगमससियं । हिययं व असोय होइ णिवडियपडिबद्धराइल्लं ॥ १८८ ।। परहुयववएसेणं व कहइ विसउल्लसंतपरिरावो । महुमासो जियतियसोवस[ग्गभग्गं महाधी(वी)रं ॥ १८९॥ पडिलग्गमलयमारुयपवेविरी पल्लवग्गहत्थेहिं । विच्छुहइ व भमरं अण्णवणलया परिमलग्यवियं ॥ १९० ।। दइएणं पिव चटुयारएण महुणा पसूयरयधवलं । तिलएहिं अलंकिज्जइ वयणं महुमासलच्छीए ॥१९१ ।। णियगंधसिरिं पल्लवणवरंगयसंगया छणदिणम्मि । भायइ पहेणयं पिव वसंतलच्छी दिसिवहूण ॥ १९२ ।। वासभवणं व महुपिययमस्स धवलइ लयाहरावलयं । छणदियहे कुरयं-उंकोल्लकुसुमधूलीए वणलच्छी ॥ १९३॥ सुमणमइयाए मयणेण मालिया [थ]वइया महुयराण । वणलच्छीए जीवं व उवह माइंदलइयाए ॥ १९४॥ इय भुवणुम्मायणदिण्णमयणसण्णेज्झकुसुमरय(म)णीयो । तियसेण तक्खणं चिय विउव्दिओ पवरमहुमासो॥१९५॥ एवं च अणवरयभसलउलचलपक्खविक्खेवुक्खित्तपंकयपरायपिंजरियदिसामुहे मुरहिसमयम्मि पेसियाओ य तेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy