SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ५४ वद्धमाणसामिचरियं । २७५ तओ सुराहिवेणावि भयवाओ चेव. माउभइणीए तणो कयबालतवविसेसो वंतरसुरेसु समुप्पण्णो सिद्धत्यो णाम भणिओ जहा-जे दिव्वाइणो गरुओवसग्गा संभवन्ति ते तुमए पेडिफलियव्व त्ति । भणिऊण गओ सुरक्ती सत्थामं । तओ सो सिद्धत्थो सक्काएससंजणियगारवग्यविओ णिययसंबंधसंभूयणेहाइसओ य कायरहियओ व्व भगवओ तणुम्मि समल्लीणो। जत्थ जत्थ भयवं अहाविहारं विहरइ तर्हि तर्हि निययाणुहावोवसामिज्जन्तोवसम्गविसेसो चिट्ठति । [बलिवद्ददायगमुक्खगोवालपत्थावो २] भयवं पि पहायाए जामिणीए चलिओ तयंतियाओ। गामाणुगामं गच्छमाणो संपत्तो बहुलाहिहाणं सण्णिवेसं । तत्यऽट्ठियकाणणम्मि महाययणे संठिओ पडिमाए । तहिं चाणेयसचसंघायघायणकारी अहिओ णाम णायराया परिवसइ । तेण य अणेयसत्तन्तयारिणा जणवयाराहणाणुवरोहेण भणियं-जे मह दंसणविवण्णा पाणिणों तेर्सि सयलै [हि]संचतेण मह आययणं विहेह त्ति । सो य अहिओ भुयंगाहिवई पडिमौवगयं भयवंतं कलिऊण रोसवसविर्णितविसजलणजालाकरालिदियन्तरालो विप्फुरियफारफुकारपवणगज्जन्तकाणणाहोओ उवद्दविउं पयत्तो। कहं ? सयलंगावेढणगाढजणियसंरोहवड्ढियप्पसरो। सम्मुहणिहित्तणयणन्तणेन्तविसजलणजालोहो ॥५४॥ विप्फुरियतुंडमंडलपयंडपक्खित्तफारफुक्कारो । तडवियफणासयजणियभीसणायारदुप्पेच्छो॥५५॥ सिरमणिकिरणकणुक्केरसवलियंबरधरायलद्धंतो । वयणन्तरपरितरलुल्लसन्तजीहाकरालिल्लो॥५६॥ इय दसणवणंकियसयलदेहसंजणियवयणवित्थारो । असुहकयकम्मपरिणइभरो व्व सच्छंदमोत्थरइ ॥ ५७॥ एवं च तिव्वोवसग्गपरंपराखलीकयस्स भुवणगुरुणो सुट्ट्यरं वियंभिओ सुहपरिणामो। पहायप्पायाए य जामिणीए तहटियस्सेव ईसीसि समागया णिद्दा । दसमुविणयदसणपणहणिहाविसेसस्स य पहाया रयणी। उम्गओ किरणमाली। [अट्टियणायराओवसग्गपत्थावो ३] एत्थावसरम्मि य पासयंदतिस्थाहिवइतित्यपडिवण्णामण्णो उप्पलो णाम महरिसी भयवओ वंदणस्थमागओ। वंदिऊण य जहाविहिं णिसण्णो भयवोचलणजुयलंतिए । तओ भगवओ काउस्सग्गावसाणम्मि पुणरवि वंदिऊण एवं भणिओ जहा-"सामि ! तुम्हेहि अंतिमराईए दस सुविणया दिहा तेसि महुरहा)फलं ति । जो तालपिसाओ निहओ तुमए तमचिरेण मोहणीयमुम्मूलेहिसि । जो य सेयसउणो तं मुक्कज्झाणं झाहिसि त्ति । जो विचित्तसउणो तं दुवालसंग पण्णवेहिसि । गोवग्गफलं च ते उ(च)उव्विहो समण-समणीपभितिसंघो भविस्सइ । पउमसरो य चउन्विहो देवसंघाओ। जं च सागरं तिण्णो तं संसारमुत्तरिहिसि । जो सूरो तमचिरेण केवलनाणं ते उप्पज्जिही । जं च अंतेहि माणुसोत्तरो वेढिओं दिवो तं ते निम्मलजस-कित्ति-पयावा सयलतिहुयणे भविस्संति । जं च मंदरमारूढो सि तं सीहासणत्थो सदेव-मणुयाऽसुराए परिसाए धम्मं पण्णवेहिसि ति । दामदुगं पुण ण याणामि"। तओ सामिणा भणियं-हे उप्पल ! जं गं तुमं ण १ पडिखलि जे । २ लट्ठियिसंचयं विहेह सू । ३ फुकारो सू । ४ सावष्णो सू । ५ इस्तद्वयान्तर्गतपाठस्थाचे सूपुस्तके एतायः पाठ उपलभ्यते-"चलणजुपलम्मि । तमो भयवया काउस्सग्गावसाणम्मि समालत्तो जहोइयं, साहिओ णिययमुषिणयं, लंभो, बुज्ज्ञसे एयाग किं फलं ! ति । वेण भणियं-किमेत्य बुझियव्वं ? साइन्ति इमे सयलतेलोकपरमेसरियन्ति । अच्छिऊण य किंचि वेसं जहागवं पटिनो सो मुणों" । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy