SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ९५६ चउत्पन्नमहापुरिसचरिय। सिविया। गयी बाहिरुजापं । ओइण्णो सिबियारयणाओ । विमुकालंकाराइसयलसँगी ये पोसस्स बहुलेकारसीए आसाढणक्वत्तम्मि पवण्णी दिक्खं । गया थोऊण जहागयं सुरगणा । भयवं पि दिक्खाणन्तरुप्पण्णमणपज्जवणाणो अणेयअच्चुग्गाभिग्गहबिसेसमलिज्जमाणकम्मपयरिसो विहरन्तों महिमंडलं णिययचलणफंसपवित्तीकयपुहइपेरन्तो पत्तो य पत्तलतरुसंडमंडियं एक णयरासण्णपरिसंठियं तावसासमं । ताव य अत्याओ दिणयरो, पसरियं बहलतिमिरं । तओ तप्पएसम्मि कूवासण्णट्ठियवडपायवहेट्टओ ठिओ अगणियगरुओंवसंगमयविसेसो भयवं पडिमाए तिं । इओ य सो मेहमाली अवहिप्पओएणं मुणिऊणं अत्तणो वइयरं, सुमरिऊण पुन्वभववेरकारणं, समुप्पण्णंतिव्वामरिसो पलोयन्तो समागओ जत्थ भयवं । तओ दसणाणंतरवियंभियामरिसपसरो पयत्तो विविहोवसग्गेहि किल भेसविडं, कह ? वियडदढदाढभासुरकरालमुहकंदरोयरिल्लेहिं । केसरिवंद्रेहिं गहीररुजिओरल्लिदुसहेहि ॥ २६६ ॥ करडयडकोडरोयलियबहलमयसलिलसिंत्तगत्तेहिं । कयकंठसदणिब्भरभरन्तभुवणं गैइंदेहिं ।। २६७ ॥ घणघग्घररवचित्तय-तरच्छ-दच्छऽच्छभल्ल-पल्लोहिं । भल्लंकिमक्कफेक्कारबैहलबहसावमोहेहिं ।। २६८ ॥ सह कंद वयणवियरालकाल वेयालघोररूवेहिं । हाहा-कहक्कहामुक्कहककयरुंदसदेहिं ।। २६९॥ णिसियासि-कोंगि-चावल्ल-भल्ल-णारायणियरवरिसेहिं । दिसिदिसिपडन्तबहुभिंडिमाल-हल-मुसल-चक्केहि ॥२७०॥ इय अण्णेहि वि एवंपयारपायडियभयगरिल्लेहिं । जाहे मणयं पि मणो कहं पि ण य जाइ संखोह ॥ २७१ ॥ तो घगयरघडन्तघणमंडलुंग्यायसंघटफुटन्तपडिरवं परितरलविफुरन्तफुडयरतडिच्छडाडो सवओ सुरचावचारुचित्तचंचेल्लियणहंगणं अणवरयथोरधारप्पहारपसर्रजजरियधराहरं विमुकं भयवओ उवरि जलवरिसं । केरिसं च जायं फुरन्ततडितरलदंडचंडप्पहुज्जलालोयं । खणदिट्ठणहणिवडिय[?]वियडघणमंडलं गयणं ॥ २७२ ।। महियलमिलन्तजलदीहधारसंपायभरियमहिविवरं । जायं णवपाउस[?लच्छि]पुलयपडलं व धरगियलं ॥ २७३ ।। उहुंति णेय जलपायवियलसंकुइयपेहुणप्पसरा । पायवसाहावियडन्तराललिहिय व विहगगणा ।। २७४ ।। जायन्ति कसणपसरन्तवियडघणबहलघणतमप्पसरासुरकोवजलणपसरन्तधमकलुस व्व णहमग्गा ॥२७५|| खणणमियगहयकं खणदिट्ठपणहदीहदिसियकं । पीडिजइ व्य जलहरपडिवेल्लणणिन्भरं गयणं ।। २७६ ॥ पसरइ सव्वत्तो चिय रवबहिरियधरणिमंडलाहोयं । पहिययणवज्जवडलं व गज्जियं जलयवंद्राण ॥ २७७ ॥ उड्डेइ सरुच्छंगाहि घणरखुत्तत्थविहुयपक्खउडं । हंसउलं सहसा माणसूसुउप्पप्णगमणमणं ॥ २७८ ॥ परियड्ढेइ समुन्वेल्लकुडयकेसरपरायपरिमलिओ । भुवणगुरुणो वियम्भियझाणसिहि महुण(मुहल)वणपवणो ॥२७९।। मुरेचावासण्णवियम्भमाणकयविग्गहे जयगुरुम्मि । कुडयकुसुमट्टहासेहिं उवह गिरिणो हसंति च ॥ २८० । इय घडियघणघणुव्वेल्लविसरविप्फुरियतारयं गयणं । जायं मुत्ताहलवडणगम्भिणं सायरजलं व ॥ २८१ ॥ एवं च दरदलियकंदलदलोयरभमिरभमरउलमुहलम्मि पसरन्तपूरपवाहुब्भडणिबडन्तवियडगिरियडम्मि गिरिणदिगहिरावतन्तरणिवडियपरिभमन्तसावयसमूहम्मि तियसुप्पाइयाणा(णे)यपरिकंतपक्कमेहगुविलम्मि उप्पहपरतविसंखलुव्वे. लजलाणेहिसलिलविन्भमुल्लालम्मि गजन्तजलयसंघ[?]णोवडियमइंदसंघायरुद्धप्पवाहम्मि गिरिणिण्णयाणिवयन्तेक्के कमावलोयणविहलहीरन्तमहिससत्थम्मि यधयपा जे । २ गयदेहि सू । ३ बहल सू । ४ यासिकुंगि सू । ५ लुग्धोससंघटफु सू । ६ रवजारेय सू । ७ वरिसं । तं च केरिस ! जे । ८ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy