SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ५३ पाखखामिचरियं । २३३ ras सुरमुढियस्स कुसुममयरंदकयगुणायामं । महुसमओ धणुयट्ठि व्व कुसुमचावस्स चूयलयं ॥ २२० ॥ बित्थरइदइयकयकोबकामिणीजणियहिययवेयल्लो | माणतरुभंगपवणो व्व सव्वओ परहुयासही ।। २२१ ॥ तिलउज्जलम्मि वियसियबउलास वसुरहिपरिमलिल्लम्मि । णंदणसिरीए सुव्बर मुहम्म गीयं व भमररुयं ॥ २२२ ॥ उभिण्णमंदमायंद मंजरी जालपरिमलुप्पीलो । दाणामोउ व्व वसन्तहत्थिणो पसरइ दिसामु || २२३ ॥ इयपेच्छ महुसमयं पेहु ! तुह जणियाणुरायवलिएहिं । पल्लवियं पिव कामिणिविलासलोलच्छित्तेहिं ॥ २२४ ॥ तओ वसन्तवण्णणुप्पण्णपउरकोउहलो वसंतकीलाणिमित्तविरइयमणहरणेवच्छो पुरजणपयट्टावियमहाछणो दिसि - दिसिपसरन्तचच्च रिबहुपडिरुद्ध महाजणो णच्चंतवरविलासिणिसमासण्ण मिलियभुयंगलोओ खोरदुव्वयणहसाविज्जंतसिडिंगसत्यो बंदिसमुग्घुट्ठजयजयासहमुहलो पट्ठो विविहकयकीलाविलासणिन्भरं णिययनंदणाभिमुहं । दिहं च मलयमारुयंदोलिज्ज माणतरुगणं तरुगणुग्भिण्णदरद लियकुसुमुब्भडग्गिष्णमयरंदं मयरंदपरिमलल्लीणभमिरभमरउलबद्धझंकारं झंकारायष्णणणणुकण्णइयमाणिणिजणं उज्जाणं । दिहं च सयलजणचिंतियफ(प्फ)लसंपायणजणियणंदणविलासं । उउसिरिसण्णेज्झपरूढकुसुमवरपायकुप्पीलं ।। २२५ ॥ मारुयविहुउब्भडखुडियकुसुम केसरपरायपिंजरियं । तरणिपरिमासविरहियविसट्टकमलायरुच्छंगं ॥ २२६ ॥ अविरयपसरियपञ्चग्गद्लउलुब्वेल्लचंपयपसूयं । अमुणियपरोप्परालोयमिहुणपरिभुत्तलयजालं ।। २२७ ॥ सुरविलयापुलइज्जन्तकप्पतरू [] लयाजालं । कणिरकलहंसलंघियथलणलिणिमुणालियावलयं ॥ २२८ ॥ महुयरपल्लत्थियपल्लवाइमुत्तयवियासियपस्सूयं । महुमुइयणिप्फुरद्वियकुसुमोयरसि (स) त्तस (भ) सलउलं ॥ २२९ ॥ णिबिडतरुविडव पहयरपडिप्फलिज्जन्ततरणिकिरणोहं | वित्थरियविविहतरुक्कुसुमणियर केसरपराइलं ॥ २३० ॥ केयइपसूयपसरन्तरेणुधवलियणहंगणाहोयं । ससिजोन्हापव्वालियदिसामुहं सियपओसं व ॥ २३९ ॥ इय लोयणपाणिप्पसर सिद्धकुसुमोहपल्लवाहितो । उउलच्छीहिं व विलासिणीहिं तरुणी परिग्गहिया ॥ २३२ ॥ त तम्म उज्जाणवणम्मि विलासिणीहिं समायरिज्जति पिययम व्व रयभमरउलमाणलोयणपायबुप्पीलो, उवविज्जि पिययमुच्छंगे व किलितत्तणओ रयणिन्भरम्मि पायवमूले, णवरिय कयग्घो व मारुयपहल्लिरुव्वेल्ल पक्खिरिययसरेण पत्रो भवं पवड्ढमाणकीलाणिभरो णंदणवणं । दिवं च तस्थ मणिमयभित्तिच्छण्णसं पडतपायवपडिबिम्बं उत्तुंगधवलसिहरग्गमग्गलंघियणहंगणं पवणधुयधवलधयवडुव्युष्ण-पहयपयट्टरविरहतुरंगमं विविहमणिकिरणपडिबद्धसुरचावचंचेल्लियं वणसिरिसहत्थविक्खेवविरइयकुसुमोवयारसोहं सेवाणिमित्तसमागयसुरकामिणीसुरलोयसरिसंकीरंतसयणीयं एककोणंतरालपरिसंठियकिण्णरमिहुणसुव्वन्तगीयं जक्खाविविलासिणीविदिष्णपज्जलिय मंगलपदीवं वणभवणं ति । तम्मिय सयलजलोयणमुहर अवयरिऊण निययजाणाओ णिसण्णो कणयासणम्मि । अइरमणीयत्तणओ य सव्वओ पलोइउं पयत्तो । पलोयमाणस्स य णिसण्णा चित्तभित्तीए दिट्ठी । ' किमेत्थ लिहियं ?' ति परियप्पमाणेण णाणावलोएण मुणिऊण भयवओ अरिट्ठणेमिणो चरियं चिंतिउं पयतो- “एयस्स णवरमविण्णायमयणसरपराहवस्स अखंडिओ जसो, जेण ण मुणिओ कुत्रियकामिणीकडैक्खविक्खेवबहलो दुक्खसंदोहो । अण्णे उण बहुविहवसणकिलिस्समाणा णिवडंतिभय(व)सयावत्तबहुलम्म संसारसायरे । [ता] पउरदुहपरंपरापडिबद्धगोतिगेहाओ व्व इमाओ जुज्जइ गेहवासाओ णिग्गंतुं" ति । १ जे । २ बहु ! जे । ३ 'लाविष्णास सू । ४ उज्जाणं । (२३२ गाथानन्तरम् ) तम तम्मि उज्जाणम्मि पविट्ठो भयवं Jain Edu५ 'सकीलंत सू । ६ मुणियं भय सू । ७ क्खलक्खबहुलो जे www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy