SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ५३ पाससामिचरियं । २५७ एवं च गहियऽण्णाणियऽन्भुवगयदिक्खाविहाणो कंद-मूल-फलादीहिं संकप्पियपाणवित्ती जणियबम्भन्वयाभिग्गहो पंचग्गिपमुहं बहुप्पयारं तवोविसेसं चरिउं पयत्तो। इओ य सो कणयाहचकीसरसुरवरो अंजिऊण सव्वओ ज़हासमीहियसंपज्जतसरवरभोए अहाउयक्खयम्मि चुओ समाणो समुप्पण्णो इहेव जंबुद्दीवे दीवे भारहे वासे अस्थि विविहतरुसंडमंडिओ सव्वओ वियसंतकमलायरुच्छलंतमयरंदपिंजरिजंतदिसामंडलो, अहिणवविसट्टकंदोडपरिमलंधलियफुलंधुयाबद्धझंकारो, अच्छिक्को कलिकालविलसिएणं, अणालिद्धो पावपसरेण, अदिवो दुभिक्खदोसेण, अणायरिओ दुकयपरिणईए, परिहरिओ परचकविन्भमेणं कासी णामेण जणवओ। तत्य य सयलजणजणियमुहसंभोयभोया वाणारसी णाम णयरी । जे(जा) य केरिसा?- सकप्परुक्ख व्व सप्पुरिसेहि, ससेलतुंग व्व पायारसिहरेहि, पच्चूससंझ व्व पडिबुद्धलोया, जलहिवेल व्व कलयलरवादूरियजयन्तरा, हरिवंसकह व बालकीलाहिरामा। जा य पियालाविणा वि सचाहिहासिणा, सुरूवेणावि परदारपरम्मुद्देण, सत्तप्पहाणेणावि परलोयभीरुणा, अहिगयगारुडेणावि भुयंगसंसम्गभीरुणा पुरलोएणाहिटिया। तीए दूरन्तरियपुव्वपुरिससच्चरिओ णियभुयबलोजल्लावज्जियधरणिमंडलो अपडिप्फलियसत्तित्तणो अणेयणमन्तसामन्तमउडमणिकिरणविच्छुरियपायपीढो राया णामेण आससेणो त्ति । तस्स सयलजणसीयलेणावि वेरिसंतावकारिणा, थिरेणावि अणवरयभमणसीलेण, विमलेणावि कलुसीकयोरिवणियावयणमंडलेण, ससहरुज्जलेणावि जणियजणाणुराइणा जसेण भूसियं भुवणमंडलं । जम्मि य ललियकरपंकयाभिरामा पैणइणि च परिसे सियण्णपुरिससंभोया णिञ्चलालिंगणसोक्खमुवगया रायलच्छी । तस्स वणमाल व्व सीरपाणिणो, वेल व जलणिहिणो, दाणलेह व्व 'दिक्करिणो, लय ब पवरपायवस्स, जोण्ह व ससहरस्स, कुसुमुग्गइ व्व महसमयस्स. णलिणि व्व सरवरस्स, तारयापंति व्व जहाहोयस्स अलंकारभूया वम्माहिहाणा सयलं तेउरपहाणा अग्गमहिसी । तस्स राइणो इमीए सह विसयमुहमणुहवन्तस्स गच्छंति दियहा । इओ य सो कणयाहचकिसुरवरी तो पाणयमुरलोयाओ णिव्वाणगयस्स रिडणेमिणो वोलीणेसु तेयासीएमु वरिससहस्सेसु अट्टमसयाहिएस विसाहाणखत्तसंठिए मियंके चुओ समाणो समुप्पण्णो वम्माएवीए कुञ्छिसि । दिहा य णाए तीए चेव रयणीए पभायसमयम्मि चोदस महामुमिणा, केरिसा य? अह विमलमहामणिवडियवियडपल्लंकलद्धसुहणिद्दा । वम्माएवी पेच्छइ सहसा चोद्दस महासुमिणे ॥१३७॥ वियडकबोलमंडलोगलियमुणिज्झरदाणसलिलयं, मयगंधंधलुद्धफुलंधुयकयझंकारमुहलयं । दीहरथोरसोंडदंडुब्भडकुम्भघडंतसोहयं, पेच्छइ गोसयम्मि सुहकरिवरयं ससिकिरणराहयं ॥ १३८॥ सरयसरियन्भविभमुन्भूयसमुन्भडमणहरंगयं, जलणुजलियजचतवणिज्जसमुज्जलसंगमग्गयं । दुरुत्तुंगसेलसरिमुण्णयधणकउहग्गभारयं, उम्मुहमुहपलोयणालोइययं वरमुरहिजाययं ।। १३९ ।। विसयविसट्टकणयकमलुज्जलचलकेसरसढोहयं, बालमियंककुडिलदढदाढकरालियवयणभाययं । रंजियसहभरियसधराधरकंदरदिण्णरावयं, वणयरपउरजणियभयभीसणयं मयरायरूवयं ।। १४०॥ .... सरसुप्फुल्लविमलकमलोयरवोसवियाऽऽससंसियं, सुरकरिकरविमुक्कणीरुग्गमपसरकयाहिसेययं। ... करयलकलियकणयकमलोयर केसरपिंजरिल्लियं, रयणिविरामयम्मि सिरिभयवश्यं अइमणहरिल्लियं ।। १४१.॥. १ रुसंडमंडिय(ओ), अच्छिको कलिकालविलसिएण, परिहरिओ परचकविन्भमेण ‘कासी णाम जणवओ । तत्थ सयलजणणियसंभोया अमरेसरपुरवरि व पवरलोयाहिट्ठिया घाणारसी णाम णयरी । तीए य अणेयणमन्तसामन्तमउलमणि जे । २ 'यारिधणिया जे । ३ पणयणि सू ४ दिग्मजस्य । ५ समयम्मि गय-वसह-सीह-सिरि-कुसुमदाम-ससि-दिणयर-भय-कुंभ-सरवर-भवण-जलणिहि-रयणरासि-हुयासणावसाणा बोइस महा'सुमिणा । एत्थावसरम्मि य चलिया जे, (१५२ गाथानन्तरम् )। . Jain Education International For Private & Personal Use Only . . . www.jainentbrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy