SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २५४ उप्पलमहापुरिखचरियं । इय चटुलचलियकइचलणचप्पणोवडियदाडिमफलोहा । अडई बहुवणयरधोरकहकहारावदुप्पेच्छा ॥ १०६ ॥ ऐयारिसाए महाडईए समुज्झियसत्तभयद्वाणो गिरिकुहरकंदंरोयरेसुं णिसीयन्तो संपत्तो जलणगिरिसमीवं । ताव य अत्यंतरं गओ दिणयरो, उत्थरिओ तमणियरो, दुज्जणवयणं व अंधारियं भुवणमंडलं, गहगणकिरणदंतुरा णिसियरि व्व farefरया जामिणी । तओ जस्थत्थमियनिवाँसियत्तणओ संठिओ जलणगिरिणो कडए एकदेसम्मि सयलजंतुसन्ताrafire अहाफासुम्मि भूमिभाए काउस्सग्गेणं ति । एस्थंतरम्मि चिलिचिलन्ति पिङ्गलाओ, घुग्घुयंति घूया, भुन्भूयंति भल्लुयाओ, किलिकिलन्ति डाइणीओ, घुरुघुरंति सद्दूलया, रुरुयंति चित्तया, गुलुगुलंति मयगला, संजन्ति केसरिणो, कहकहन्ति अच्छल ति । एवंविणावि मणसंखोहकारिणा णजायचित्तसम्मोहस्स सुहज्झबसाणेण विस्रुज्झमाण [माण ]सस्स पहाया जामिणी । मुणिणो कम्मवडलं व फुटं पहाजालं, सुहज्झवसाओ व्व समुग्गओ किरणमाली । तओ रवियरपरियावणाविगयजायजंतुम्मि महियले चलिओ तप्पएसओ जुयन्तरणिहित्तदिट्ठी मुणिवरो । एत्थंतरम्मिय सत्तघायणत्थं विणिग्गएण [कुरंगएण] दिट्ठो महामुनी । 'पारद्धीए अवसउणो' त्ति कलिऊण पुव्त्रभम्भस्थसमुप्पण्णकोवाणुबंधेण य कढिणगुणधणुम्मुक्केकवाणप्पहारेण पाडिओ सयराहं । ' णमो जिणाणं' ति भणमाणो पिसण्णो धरणिमंडलं, सुमरिओ अप्पा, कयं जहाविहिं पञ्चक्खाणं । तओ चउव्विहाराहणासंपउत्तो भावियसयलभाहिप्पा कयसमत्त जंतुसंताणखामणाविहाणो सुहज्झवसाणोवगओ परिचरऊण सरीरं समुप्पण्णो मज्झिमगेवेज्जयम्मि ललियंगयाहिहाणो सुरवरो । तत्थ जहासमीहियसंपज्जन्तसयलविसय सोक्खस्स गच्छइ कालो । सो वि हु पावकम्मकारी कुरंगओ एकप्पहारोमुद्धं विर्णितरुहिरपन्भारभारं महामुर्णि विवण्णं पलोएऊण 'अहो अहं महाधणुहरो' त्ति मण्णमाणो दढं परिओसमुवगओ । कयबहुसत्तौवघाएग य कयपाणवित्तिणो वच्चन्ति दियहा । अण्णया कालकमेण मओ समाणो समुप्पण्णो 'रोरम्मि णरए । जहिं च ण उवमा दाहस्स, ण सीयस्स, ण दुग्गंधाणं, ण फरसाणं, ण सयलदुक्खाणं ति । अनि य सुरगिरितणुप्पमाणो कालायसगोलओ जैहुक्खित्तो । सहसा सो वि विलिज्जेज्ज तक्खणं तिब्बतावेणं ॥ १०७ ॥ तत्तियमेत्तो च्चिय लोहपिंडओ सीयलम्मि पक्खित्तो । सो वि विलाइ खणेण य सीयस्स वि" एयमुवमाणं ॥ १०८ ॥ कत्थइ उम्हाहहओ कत्थइ सीएण संकुइयदेहो । तत्तो वि ण लहइ च्चिय खणं पि ताणं सकम्मवसो ॥ १०९ ॥ इय तस्थ समुप्पण्णस्स तस्स गुरुपावपसरवसयस्स । वच्चइ कौलो णरयम्मि दुक्खलक्खेहिं खवियस्स ।। ११० ॥ इओ य सो वज्जणाहसुरवरो पालिऊण णिययाउयं चुओ तयन्तियाओ इहेव जंबुद्दीवे दीवे पुब्वविदेहे खेत्ते पोराणपुरवरम्मि कुलिसबाहू णाम णरवई, तस्स सयलंतेउरपहाणा सुदंसणा णाम अग्गमहिसी, समुप्पण्णो तीए गमम्मि । समइच्छिए पसवसमयम्मि जाओ कमेणं । पइट्ठावियं च से णामं कैणयरहो । वढिओ देहोवचएणं कलाकलावेण य । संपतो जोव्वणं । एत्थावसरम्मि य कुलिसबाहुणरवई मुणिऊण रज्जधुराधारणक्खमं कणयरहं कुमारं समपिऊण तस्स सयलसामन्तसहियं रज्जं पव्वज्जं पवण्णोति । तस्स हु कैंणयरहणरवइणो वि णिययवलमाहप्पुप्पेहडप्पण्णपयावपसरं खवियासंखपडिवक्खपक्खं रज्जसुई झुंजमाणस्स संजायं चउद्दसरयणाइसामग्गियं पवरचकवट्टिलंछणं पुव्विं जहाविहिं कयसुकयकम्माणु विओ छक्खंडभरहाहिवत्तणं ति । तावियाणिऊणेवं अण्णावि जंतुणा कायव्वो कुसलकज्जुज्जमो, अत्रहत्थियन्त्रा पात्रकम्मैमई, निव्भच्छियन्त्रो विसयवामोहो, ण होयव्वं मयणपरव्वसेणं, ण कायव्वमिंदियाणुकूलत्तणं, परिहरियन्त्रा राग-दोसाइणो, आयरियन्त्रं जिणेंवरमयं १ तभी तीए महाडईए समु जे २ दरेसुं सू । ३ वासराणभो सु । ४ बुब्भुयन्ति सू । ५ घुरुहुरंति सू । ६ °ति गयवरा, " जे । ७ नाहिपाओ सु सू । ८ रोखम्मि जे । ९ जहा खितो सू । १० वसू । ११ उच्हाविभो जे । १२ कालो रोरम्मि तू । १३ कणयणाहों जे । १४ कणयणाह जे हावेणं छ' जे । १६ म्ममती, निव्वत्तियव्वो स् । १७ जिणमयं जे । । १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy