SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २४८ ५२ चउत्पन्नमहापुरिसचरियं । जह हव्त्रवहस्स सिहा गिव्त्राणा ण य पुगी वि पज्जलइ । तह चेट्ठा वि हु सयलिंदियाण विगया ण संघडइ ||३४|| जह पव्त्राया कुसुमाण मालिया णेय लहइ परिभोयं । तह विसइच्छं वयपरिणयंगलट्ठी ण पावेइ ॥ ३५ ॥ जह पण पेल्लिओ सुकदारुछारो दिसोदिसिं विगओ । ण मिलइ पुणो त्रि तह वोलियं खु मणुयाण माणुस्सं ||३६|| इय सलिलबुब्बुयुग्भडसंझाराओवमम्मि जीयम्मि । विसयसुहेसु थिरासा कह कीरउ जाणमाणेहिं १ ||३७| एवं च पडिबोहिऊण पणइणीपमुहं सयलं पि परियणं, काऊण णिययतणयस्स रज्जाहिसेयं, परिचइऊण तणं व रायलेच्छि णिग्गओ णयराओ विमलम सहाओ गिहीयसमणलिंगो अइदुक्करतत्रोविसेससोसत्रियणियतणू गामाणुम्मामं विहरिउमादत्तो | केरिसो य : मण-वयण-कायसयलिंदियस्थगुत्तो विहावियसुहत्थो । विमलगुणकिरणणिहलियपावतिमिरो मियंको व्व ॥ ३८ ॥ णीसेसकलुसणिद्दलणजाय सुहदंसणा हिरामिल्लो । गहमग्गो व्व विराय विमुकघणपंकपन्भारो ॥ ३९ ॥ तवणहस्पहरदारियसयलमयद्वाणलद्धमाप (ह) प्पो । पंचाणणो व्व वियरइ वम्महमायंगणिम्महणो ॥ ४० ॥ इय एवं वविबम्भपालणाभिग्गहग्गकयणियमो । लद्धाणुण्णो विहरह एक्कल्लविहारपडिमाए ॥ ४१ ॥ एवं च विहरमाणस्स सम्मेयसेलवंदणणिमित्तमुप्पण्णा मती । पयट्टो सागरदत्तसत्थवाहेण समयं । पणमिऊणं च भणिओ सागरदन्तेण-भयवं । कहि पुण तुम्हेहिं गंतव्वं ? । मुणिणा भणियं - वंदणणिमित्तमट्ठावयगिरिं । सत्यवाण भणियं भयवं ! केरिसो उण तुम्हाण धम्मो ? ! तओ मुणिणा सम्मत्तमूलो पंचमहन्वयाइओ साहिओ जतिधम्मो, पंचाणुव्याइओ गिहत्थधम्मो [य]। तं च सोऊण वियलिओ कम्मरासी, पण मिच्छत्ततिमिरं, उल्लसिओ धम्मुज्जमो, गहियं सावयत्तणं । एवं च पइदिणं धम्मकहाणणैवावडस्स जंति दियहा । वहइ सत्थो । कमेण संपत्तो तं महाडई जत्थ सो वणकरी । तत्थ य पलोइयमेकं महासरवरं, जं च पडिच्छंदयं पिव महाहोयस्स, अद्दायमंडलं पिव तिलोयलच्छीए, भ्रुवणपुष्णसम्भारं पित्र सलिलरूवेणोवद्वियं, तुहिणसेलसिहरं पित्र विण्णीणकयावद्वाणं (?), मियंकविम्बं पिव रसभावपरिणयं, णिग्गमण [?]ग्गं पित्र जलणिहीणं, मणितलिणं पिव धरणिविलयाए, फलिहगिरिजालं पिव जलयरपरिगयं, विमलसलिलत्तणओ अंतोविहाविज्ज माणसयलसरूवं तरलाणिलुव्वेल्लिरजलतरंगसी यरासारपडिवज्जन्तसुरचावखंड मंडियं, अवि य अणवरयपयत्तुकंलियसंकुलं जोव्वणं व रमणीयं । उकंठियं व कोमलमुणाललइयापरिक्खितं ॥ ४२ ॥ भारहचरियं पिब जायपंडु-धयरद्वपक्खविक्खोहं । विंझारण्णं व वियम्भमाणवरपुंडरीओहं ॥ ४३ ॥ मयरद्धयं व संठियमयरमुहुग्गारणिग्गयवियारं । कंसबलं पिव भसलउलभीयमुहकुवलयावीढं ॥ ४४ ॥ कंदु(? कुंद)वणमंडलं पित्र णायसहस्सोबहुत्तपयणिवहं । मलयगिरिं पिव [ब] हुयरचंदणवणसिसिरपरिवेसं ॥ ४५ ॥ बालचरियं व तडरुहसंठियह रिजलणिवायकयकीलं । दिव्यं व अणिमिसालोयदिष्णदिट्ठीवियारिलं ॥ ४६ ॥ ईय सयलजंतुसंताणदिण्णणिव्वाणकारणं दिहं । वैरकमलसंडमंडियमणोहरं सरवरं तत्थ ॥ ४७ ॥ तओ तस्स पलोयणामेत्तेणावि पणासियपहपरिस्समपिवासाइसओ सेमावासिओ तयासण्णम्मि सयलो वि. सत्थो । पयत्तो रंधण-पयणाइमायरिडं । एत्थावसरम्मि य सो वणकरी सयलकरिणीपरिवारिओ सच्छंदकयजहाविहारों संलिलपाणणिमित्तमागओ सेंरवरं । समोइष्णो सलिलमज्झम्मि । पीयं च पउरणीलुप्पलकमलपरिमलालिद्धभमरउलगेयमुहलं सरजैलं, कड्ढियं च णियकरुल्लू रियदी हरयर कंदपडिबद्धदरदलउडुब्वेल्लकमल केसरपरायपिंजरीकयभिसिणीवलयं, पक्खित्तं च थोरयरकरसुंकारमारुउच्छित्त सिसिरसी यरासारवइयरसित्तकारिणिगत्तं पउरणीरं, कवलियं च कोमलमुणालियावलयपरिक्खित्तसरससिंघाडउन्भर्ड जलरुहवियाणं ति । १ लन्छी जे । २ विमलसहावी गिजे । ३ विहरिडं पयलो । तभो अष्णया कयाइ एकल्लविहारितणेण विहरमाणस्स सम्मेय जे, (४१ गाथान्तरम् ) । ४ °णवियावडस्स जे । ५ हस्तद्वयान्तर्गतः पाठो जे पुस्तके नास्ति । अह सयल' जे ७ वणक सू । ८५ ॥ एवं पयस् । ९ समासासिओ सू । १० सयल सू । ११ सरं सु । १२ 'जलं, कवलियं च कोमल जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy