SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ५२ भयत्तचकवट्टिचरियं । २३९ साहंति असिद्धं पि हु चरियाई कुलं महाणुभावाणं । किं कहइ केयई णिययपरिमलं भमरविलयाणं ? ।। २१९ ॥ कालायसं ण साहेइ उज्झमाणं घणंधयारे वि । मूयल्लियं पि पुरिसं निययगुण चिय पयासेन्ति ।। २२० ॥ एत्थावसरम्मिय रयणवतीए चुल्लताएण साहिओ सयलो वि राइणो वइयरो । तमवगच्छिऊण तुट्ठेण रामा भणियंको वा सीहकिसोरयं वज्जिऊण मत्तगए निवारेइ, ता सोहणमेणुट्ठियं जमिहागओ सि, णियणिहेलणं चिय एयं भवओ । भणिऊण हारिओ यियमज्जणयम्मि | वित्थरियं रयण-कणयमैयथाल- कच्चोलादीहिं । भुतं सरिसएहिं चेय, कहं ? बहुविहविहत्ति-वंजण-समास- सद्दहियपयरिसेल्लेण । अहिगयवागरणेण व ताणं णिव्वावियं हिययं ॥ २२१ ॥ सयलिंदियत्थसंजणियसुहरसेल्लेण भोयणेण दढं । णियदइयमाणुसेण व भुत्तेण अति सोक्खाई ॥ २२२ ॥ एवं च भोयणावसाणम्मि दिष्णा मह णिययधूया | सोहणदिण-मुहुत्तेण य वत्तं पाणिग्गहणं । जहासुहं ठिया तत्थ अम्हे इयदिणाणि । अण्णया य एक्का णाइपरिणयवया पवरमहिला समागंतूण मेह समीवम्मि भणिउं पयत्ता जहा - "कुमार ! अस्थि किंपि भणियव्वं, ण एसो लज्जावसरो, ता अवहिएण सोयव्त्रं, अत्थि इहेव णयरीए वेसमणो णाम सत्थवाहो । तस्स धूया सिरिमती णाम । सा य मए बालभावाओ पालिया, जा तुमए हस्थिसंभमाओ रक्खिया । तीए इत्थसंभमुरियाए उज्झिऊण भयं 'जीवियदायउ' ति मुणिऊण तुमं पलोइओ साहिलासं । तओ अचंतसुंदरत्तणओ रूवाइसयस्स, णिब्भरत्तणओ 'जोव्वणपयरिसस्स, पसरियत्तणओ मयर केउणो, समुप्पण्णो तीए तुज्झुवरिमणुराओ । तओ तप्प से चेय पलोमाणी थंभिय व्त्र लिहिय व्बे टंकुक्कीलिय व्व णिच्चलणिहित्तलोयणप्पसरा खणमेकं संठिया । वोलीणे afras जहाrयं पडिगए सयलजणवए कह कह वि परियणेण भण्णमाणी गया गिययं मंदिरं । तस्थ वि णकयमज्जण-भोयणा विणिवारियासेसपरियणा मणिजालयगत्रक्खणिहित्तत्रयणकमला महाविहाणाहिद्वियं पित्र तं चैव दिसं पलोएमाणा, जत्थ सो हत्थिसंभमवइयरो तद्दिसागयं पत्रणं पि बहुमण्णाणा, तओ 'अइचवले ! किमेयं ?' ति गरशिया व लज्जाए, 'ण इमं जुत्तं' ति उवालद्ध व्व विणणं, 'विमुक्का बालभावेणं' ति उवहसिय व्व मुद्धयाए, 'जहिच्छमच्छसु' ति आमंतिय वकुमारभावेणं, 'णाऽयं कुलकमो' त्ति विमुक्त व्व समायारेणं, 'गुरुयणपडिवत्तिमूढ' त्ति लज्जाविय व्व मयरणति । अनि य दंसणरसवसपसरन्तणिन्भरावूरमाण पुंजइओ । संजमिऊण व सयलिंदिएहिं दिष्णो मणो तिस्सा ॥ २२३ ॥ आयण्णायड्ढियकुसुमचाव[ - - ] पउमपउरपहरेण | सरपंजरे व काउं समप्पिया मयरइंध्रेण ॥ २२४ ॥ तव्त्रयणदंसणूसुरणिहित्तणियणयणवयणवित्थारो ( रा ) । दासत्तणोवणीय व्त्र गरुयपेम्मापुराण ॥ २२५ ॥ दाऊण निययजीवियसव्वस्सपणेण णूण गहिया सि । इय कलिऊण (? लिउं) विक्कीय व्यणिययहियएण सयराहं ||२२६|| असमंजस वल वेल्ल विसमपल्हस्थतरलहारेण । तुट्टंतेग समाउच्छिय व्व गहिऊण कंठम्मि ||२२७|| पुसण लोयणे पुच्छति अविसेसा (? सेसया ) णुए ! दइयं । तकालागय संगलियबहलबाहेण भणिय व्व ॥ २२८ ॥ पाणेहिं समं विद्धारयामि धीराभिमाणयं मुद्धे ! | सासच्छलेग गिन्भच्छा व उब (ण) मयरईधेण ॥ २२९ ॥ चेचालेक्खागयरूत्रसमुप्पण्णपुलयपडलिल्ला । उव्वहइ समालिंगणचित्ता सोक्खं व सा बाला ॥ २३० ॥ इय एवं च एयारिसमवत्थंतरं पेच्छिऊण पुच्छिया सहियणेगं जाहे ण किंचि" पडिसलावं देइ ताहे मए भणियापुति की संपयमयंडे च्चिय असं भाविणी संजाया ?, जेण ममं पि अत्रह (? ही) रसि वयणं, अक्खिसि चक्खू, शूमेसि हिययभावं, अवलम्बसि चित्तसंतावं, गोवेसि कलमलयं, णाइक्खसि रणरणयकारणं १, ता अलं तुह समीवट्टिएण, अण्णत्थ गच्छस्सामि । १ मणुचिट्ठिय जे । २ 'मयादीहिं थाल सू । ३ "रणेणं व ताण सू । ४ यमणूसेण जे । ५ कइ विदि सू । ६ अम्ह सू । ७ किंचि भ° जे । ८ जोव्वणस्स सू । ९ व कोलिय व जे । १० माणी सू । ११ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति । १२ चि बि मुसलाव जे । १३ भसम्भाविणी सू । १४ अण्णओ सू । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy