SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ [ ३९-४० दत्तवासुदेव-दिमित्तबलदेवाण चरियं ] अस्थि इहेब जंबुद्दीवे दीवे भारहे वासे रायगिहं णाम गयरं । तत्थ य राया अग्गिसिरो (हो) णाम । तस्स वसुमती णाम भारिया । दिमित्तो णाम बलदेवो समुप्पण्णो, तस्सोवरिं सत्तमहासुमिणसूइओ दत्त समुप्पण्णो । ते दोणि विणूया भुंजति भोए । तस्स य सत्तू पल्हाओ णाम महाबल - परकमो । अण्णा य दस्तस्स पल्हायरस य पयट्टमाओहणं । तओ कुविएणं पल्हाएण दत्तविणासणत्थं पेसियं देवयापरिग्गाहियं चक्रं तं च पैाहिणीकाऊण दत्तस्स सुकलत्तं पिव मुट्ठीए ठियं । तओ दन्तेण कोवाणलपूरियमाणसेण तस्सेय विणाणत्थं पेसियं । तओ सकम्मपरिणामेण विय विणिवाइओ पल्हाओ । ओयत्रियं दन्तेग भरहद्धं । तओ बावीसरिससहस्से आउयमणुवालिकण सकम्मचोइओ अहोगामी दत्तो संयुत्त । दिमितोय बलवो कम्मक्खयं काऊण सिद्धोति ॥ इति महापुरिसचरिए वासुदेवदत्तस्स दिमित्तबलएवस्स चरियं समन्तं ॥ ३९-४० ॥ १ अग्मिसिवो जे । २ दोन्हि सू । ३ पयाहिणं का सू । ४ परिसमत्तं जे । Jain Education International • For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy