SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ [ ३८ सुभूमचक्कवट्टिचारियं ] कसमकण ण हु होइ णिव्वुई तेयणिज्जियजयाण । वायामेत्तुतविओ वि जेण पंचाणणो दलइ ॥ १ ॥ अस्थि इव जंबुडीवे दीवे हेत्थिणाउरं णाम णयरं । तस्स य समीवाडइमज्झदेसम्म तावसासमो । तस्थ य जाम कुवई । इओ य एगो बंभणदारओ ववगयजणणि जणओ उच्छष्णसयलसयणो सत्थेण सह वच्चंतो सत्थाओ परिव्हो परिभतोय तत्रवणं गओ । दिट्ठो य णेण कुलवती । समासासिओ आसीसाइणा कुलवणा । संजायवेरग्गो य पत्रात्रिओ । जाओ य तावसाणुट्ठाणरओ जमस्स सीसो णामेण अग्गिड त्ति अओ जमयग्गित्ति पसिद्धिं गओ । ओय दोहं देवाणं सावग-तावसमत्ताणं धम्मपरिक्खाबुद्धी जाया । सावगेण भणियं-जो तुम्हे पहाणो तवस्सिस - णेण सो परिक्खिज्जउ । जमयग्गी य महातवस्सी घोरतवचरणरओ । गया य तस्संतियं । सउणरूवं काऊण धम्माओ चालिओ । सो य अहिगयधम्मैसत्थत्थपरमत्थो तेसिं तिरियंचाणं वयणेण 'अपुत्तो' त्ति काऊण भज्जाणिमित्तं मि हिलारी मिहिला हिरणी उबडिओ | भणिओ य मिहिलाहिवाई जहा - तुह सयं धूयाणं, ता मज्झ पयच्छसु एक दारियं ति । तेण तम्भरण भणियं जहा जा चैव तुमं इच्छइ सा चैव मए तुहं पडिवण्ण त्ति | पंचतु ( ? ) चोहणं रेणुयाए फलं दंसियं । तीए य हत्थो पसारिओ । तेण य सा 'अहिलसिओ' त्ति काऊण रायाणुमतीए तत्रोवणं णेऊणं संढिया विवाहिया य । ती य बहिणी हथिणाउरे णयरे कत्तविरिएणं अज्जुणेणं विवाहिया । रेणुयाए य पुत्त समुप्पणो । पिउणा य कमागओ परसू दिष्णो, परसुरामो त्तिणामं कयं । अण्णायसा रेणुया हत्थिणारं गया बहिणीए पाहुणिय ति । तओ रेंज्जसिरिलोहियाए मणुष्णयाए विसयाणं, चंचलत्तणओ इंदियाणं, अचिन्तसत्तित्तणओ कम्मपरिणईए बहिणिवइणो संपलग्गा । जमयग्गिणा य सत्ता errorses araसासमं णीया । विण्णायवृत्तंतेण य परसुरामेण माऊए सिरच्छेओ कओ । कतविरिएण य समागंतूणं परसुरामविरोक्खं बाबाओ जमयग्गी । परसुरामेण य जणयमरणपत्रणसंदीवियकोहग्गिणा वावाइओ कत्तविरिओ, अण्णे वि खत्तिया तम्मच्छरेण सत्त वारा बाबाइया पुहतीए । कत्तवरियभारिया य तारा आवण्णसत्ता पलाणा एगस्थ तावसासमे भूमिहरए पस्सूया । जाओ य से दारओ उप्पण्णंदसणो । ‘धरणिमंडलं दाढाहिं गर्हितो समुट्ठिओ' तओ 'सुभूमो ति णामं कयं । तत्थेव संवढिओ । तावससमीवे सत्थग्गणं कथं । जोव्त्रणमणुपत्तेण य पुच्छिया जणणी-अंब ! को उण मज्झ पिय ? त्ति, केण वा कारणेण अहं भूमिहरगोयरो चिट्ठामि ? । तओ एवं पुच्छिया जणणी दीहुण्हमुकणीसासा अणवरयपयट्टवाहोहा रोविडं पयत्ता । तओ विम्य कोवसंकप्पावरियमाणसेण दढयरं पुच्छिया जणणी । सा य तव्त्रयणेण अहिययरं जायदुक्खा सुइरं "रोविकण साहिउमाढता-पुत्त ! दुक्खभरदुक्खियसरीरा ण सक्केमि साहिउं, ण य धरिडं गरुय मेण्णुभरपेल्लियं बाहुप्पीलं ति, तहा विं सुणसुसू । ३ पंचकुव्वोव जे, पंचतत्वोपहतेन पंचतत्त्वोपहृतेन वा मद्यं मांस मत्स्यं मुद्रा मैथुनं चेति यरं गया जे ५ रायसिरि जे ६ संलग्गा सू । ७ ष्णदाणी (ढो) सू । ८ सुमोमो सू । मण्णुत्थंभमर सू For Private & Personal Use Only १ दाहिणउरं जे । २ शाक्तामा पंच तत्त्वानि । ४ उरं नाम ९ संकासू । १० रोडऊण जे । ११ Jain Education International • www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy