SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १४४ चउप्पन्नमहापुरिसचरियं । एत्यंतरम्मि समागओ विहरमाणो चोदसपुब्बी अणेयसमणपरिवारिओ विजयसेणायरिओ। आवासिओ बाहिरिए । लद्धा पउत्ती। णिग्गओ पायचारी राया वंदणणिमित्तं । वंदिओ य भगवं भत्तिभरोणयसिरेणं । धम्मलाहिओ गुरूहि । उवविट्ठो चलणन्तिए । पत्थुया भगवया धम्मकहा। वणिज्जइ संसारासारत्तणं, गिदिज्जति भोया, साहिज्जति अथिरत्तं देहस्स। तओ लद्धावयासेण गरुयसंवेगावूरिज्ज[माण]माणसेण भणियं सणंकुमारेणं-भयवं ! एवमेयं जहा तुम्हेहिं साहियं, एरिसो चेत्र एस संसारो, अवसागविरसा भोया, चवला इंदियगई, दारुणो विसयपसंगो, अणुसमयं विसरणसीलं सरीरं, एगन्तदुप्परियल्ला पावरिणतीहेउया रायसिरी, ता करेन्तु मे अणुग्गहं गुरू, इच्छामि तुम्हेहिं निजामगेहिं संसारमुत्तरिउं ति, देंतु मे णीसेसपावपचयवज्जासणि पव्वज ति । तओ गुरूहिं बहुं आसासिऊण पन्चाविओ। विहरिउमाढत्तो। सिक्खियाणि य णीसेसाणि अंगाणि । गहियत्थो एकल्लविहारित्तणं पडिवण्णो। अण्णया य विहरमाणस्स पुन्चकम्मोदएण जुगवं रोगायंका समुन्भूया, तं जहा-सीसवेयणा, कण्णमूलं, लोयणाणं कोवो, दन्ते घुणन्तओ, सिरोहगए गंडमाला, वच्छत्थले तोडो, बाहुम्मि अबबाहुयं, हत्थेसु कंपो, पोट्टे जलोयरं, पट्ठीए मुलं, पाउम्मि अरिसापीडा, अण्णत्थ काइयानिरोहसंतावो, ऊरुसु घट्टोरुयत्तं, जंघामु रंधणी, चलणे रप्फओ, सबसेरीरे य कुट्ठरोगो, बलक्खओ य । एवं च सबरोगेहिं पीडिओ सम्मं अहियासेमाणो विहरइ । ताव य आगंतूणं सोहम्माहिवइणा वंदिऊण भणिओ-भगवं ! अहं ते अञ्चन्तपीडाकारिणो रोगे अवणेमि । तओ ईसिं विहसिऊण भणियं भगवयाकिमचन्तेणमवणेसि उयाहु इहभवे ? । सोहम्माहिवइणा भणियं-अचंतविणासणं रोगाणमसेसकम्मक्खएण संभवइ, अहं पुण इत्तिरियकालमवणेमि । तओ तमायण्णिऊण भगवया गहिया खेलोसही। तीए य उबटिऊण वामहत्थतज्जणी जाव मुण्णे(सुवण्ण)वण्णा पुराणरूवाओ वि अहि[य]यरी संवुत्ता। भणियं च भगवया-भो महासत्त ! पुचकयकम्मदोसेण वाहिणो समुन्भवंति, तेसिं च कम्माणमुइण्णाणं सम्मं अहियासणाए खओ होइ, ण देवसत्तिसमणेण, ता जाई पुरा सई 'चेव उवज्जियाई कम्माई मिच्छत्ता-विरइ-पमाय-जोगेहिं पाणिणं विविटरेयेणुप्पायणपओएहिं ताई सई "चेव वेइयवाई, ण अण्णहा मोक्खो, मोक्खत्थिणो य अम्हे ति, ता कयं जं तए करणिज्ज, रोगोसहं तु मए पत्थुयमेव, ण अण्णहा . अचंतिओ रोगोवसमो होइ । त्ति भणिओ वंदिऊण य भयवंतं गओ सत्थामं सको त्ति। चिंतियं च भगवया रे जीव ! तैई सई चिय रइया दुक्खाण एस रिंछोली । अमुणतेणाणत्यं धण-जोव्वण-जाइमत्तेणं ॥ ५५ ॥ परलोयणिप्पिवासा तं तं कुव्यंति मोहिया जीवा । णर-णरय-तिरियभावे जं जं अहियत्तणे पडइ ।। ५६ ॥ ण हु होइ कह विणासो रे जीव ! समज्जियाण कम्माणं । ता सहसु जं समावडइ दुक्खजायं अणुबिग्गो ॥५७॥ सव्वस्स वि एस गई जं कयमण्णस्स रागवसरणं । तं परिणमइ सई चिय पुलज्जियकम्मदोसेणं ॥ ५८ ॥ अण्णो तुमं सरीराओ णीरुओ अक्खओ अमुत्तो य । रोगहरं पुण देहो रे जिय ! मा खिज्जसु तयत्यं ।। ५९ ॥ रोगणिमित्तं पावं, पावणिमित्तं तु असुभया जोगा। अण्णाणमोहियमती ताण णिमित्तं तुमं चेव ।। ६० ॥ कम्मक्खएण मोक्खो, तस्स खओ अणुहवेण तवसा वा । उभयं पि संपति महं गुणो वि दोसो त्ति अबुहाण ॥६१॥ पुणरवि तए चिय इमं खवियव्वं जं पुरा समायरियं । सबसेण वरं खवियं बहुणिजरमप्पदुक्खं पि ॥ ६२ ॥ इय उइयसन्चरोगो वि मुणिवरो सहइ णिज्जरापेही। म्मं कम्माण गैती भावेन्तो तह य संसारं ॥ ६३॥ १ परिणहेया राजे । २ घुण्णेट्टओ जे। ३ 'निरोहो, ऊस। ४ थद्धो जे। ५ सरीरो जे। ६ ते पीडाकारिण रोय अवजे। • 'पसवणेण सू । ८-१० चेय जे । ९ वेयणुप्पाएहि जे । ११ तियरोगों जे । १२ तति जे । १३ कह व जे । १४ सव्वेसु [वि] एस सू। १५ ततत्थं सू । १६ गई जे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy