SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ [२३-२४ पुरिसोत्तिमवासुदेव-सुप्पभबलदेवाण चरियं] :-:-:-: अणंतइतित्थयरकाले पुरिसोत्तिमो अद्धचक्कवट्टी समुप्पण्णो । सो य पण्णासधणमुओ 'तीसइवरिसलक्खाऊ महाबल-परक्कमो त्ति । तस्स चरियं संपयं ति।। अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे चंदउरं णाम णयरं । तत्य राया-पयाणं सोमो सोमो णाम णराहिवो परिवसइ । तस्स चंदप्पभा णाम महादेवी । तस्स तीए सह विसयसुहमणुहवन्तस्स समुप्पण्णा दुवे पुत्ता। जेट्ठस्स सुप्पभो, बीयस्स पुरिसोत्तिमो त्ति [?णामं] । गाहिया कलाओ, विसेसेणाऽऽउहं ति । तत्थ पुरिसोत्तिमो महाबल-परकमो परसिरिगहणुज्जुओ । तेसिं च पिया पुरिसोत्तिमं रजे अहिसिंचिऊण सकज्जाणुहाणपरो पंचत्तमुवगओ । सुप्पहबलदेवो य परमसम्मदिट्टी अहिगयजीवा-ऽजीवो उवलद्धपुण्ण-पावसब्भावो अवगयजिणवयणसारो भोगपरम्मुहो भाउणो उवरोहेण गिहवासे परिवसइ। इयरो य पुरिसोत्तिमवासुदेवो सबलावलेवेण सरपरम्मुहि णियच्छायं निंदन्तो, पडिविबेणावि चलणणहम्गलग्गेण लज्जमाणो, सिरोरुहाणं पि भंगेण मिजंतो, चूडामणिलग्गेणावि बीयछत्तेणं पीडिज्जतो, देवप्पणामेणावि सिरोवेयणमणुहवंतो, जलहरधरिएणावि चावेण खिज्जंतो, आलेक्खपुंहइपदीहिं वि अणमंतेहिं डज्झमाणतणू, परिमियमंडलतुटुं सूरं पि उवहसंतो, धरणिधरहरियकमलं सागरं पि ण बहुमण्णंतो, हिमवन्तस्स वि चमराणि असहमाणो, समुदसंखेहिं पि सेंतावं समुन्वहंतो, अणवरयधणुगुणाकरिसणेण कयकिणंकं वामभुयं भुयंगभोगंभीसणं समुव्वहंतो लोए सुहडत्तणेण पसिद्धिं गओ। इओ य माहू केढवो य दुवे भायरो महाबल-परकमा समुप्पण्णचक्करयणत्तणेण तणमिव सयलं जियलोयं मण्णमाणा मुंजंति भरहखंडं । तेहिं णिसुओ पुरिसोत्तिमो । पेसिओ तस्स दूओ । समागओ य पुरिसोत्तिमैस्स समीवं । पडिहारजाणाविओ य पविट्ठो अत्थाइयाए । पायवडणुट्टिओ उपविट्ठो समाइढे आसणे। पुच्छिओ य पहुणा-किं कुणंति महु-केढवा?, केण वा कजेण तुमं पेसिओ ? त्ति । दूरण भणियं-"महाराय ! विष्णवेमि । बहूणि दिवसाणि सचिंतस्स महुरायस्स । किल तुम्ह बलेण उत्ताविया पुहई, कयत्थियाओ पयतीओ, देवाविया करं णराहिवइणो, पीडिया देवमुणिजणा, कयत्थिया पैउरजणवया, पीडियं अम्इ मंडलं । ता ण जुत्तं तुह एवं ववहरिउं, जओ-ण लंघंति मज्जायं रयणायर व महापुरिसा वहन्ता पुरिसोत्तिमसदं पुहईए, ता किमेएसि पयाणं कयस्थिजइ ? । तचिंतापीडिऍणमहं सामिणा पेसिओ तुह समीवं ति, किंच गच्छंती तुह भवणं ण रायलच्छी जणेइ मह दुक्खं । एकत्र्तणेण दोण्हं पि किंतु भिच्चा ण चिट्ठन्ति ॥१॥ णिचडइ णेहभावो परोप्परं घरसिरीए संकमणे । किंतु मुहडावलेवं ण सहन्ति महाभडा मज्झं ॥२॥ जइ कह वि तए डिम्भत्तणेणमसमंजसं पि वैवहरियं । विवरोक्खं मज्झ पुणो वि मुयसु, को तुज्झ रूसेइ ? ॥३॥ इय केत्तियं व भण्णसि?, वड्ढउ पीई परोप्परमणग्या । मुयम् सिरिं परगहियं, दोसो बालत्तणे पडउ" ॥४॥ तओ एयमायण्णिऊण भणियं पुरिसोत्तिमेणंरे दूय ! ण योगसि चिंय वोतुं, दटुं पि णेय जाणासि । जेण अबालस्स महं बालत्तणपेच्छिरो जाओ ॥५॥ अहवा ण तुज्झ दोसो, दोसो तुइ सामिणो अणजस्स । जेणऽप्पणो विणासत्यमेव तं पेसिओ इहई ॥ ६ ॥ १ अणन्ततित्थ सू । २ तीसव जे । ३ भाउणोवरों सू । ४ पुरिसोत्तम सू ।५ पुहइवई हिंजे। ६ अणमण्यंतेहिं सू । ७ तणो स। ८ रणियक जे । ९ संतावमुब्व जे । १० भीममुव जे । ११ 'मसमीव सू । १२ °णि चिंतयंतस्थ सू। १३ दाविया जे । १४ पौरजण जे । १५ "सि अप्पाणं के जे। १६ 'ज्जइ ? ति । ताचिंता जे। १७ एणं महं सू। १८ 'तणे य दो सू। १९ ववहरिलं जे । २० यणसि जे । २१ चिय सू जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy