SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २०-२१ सयंभुवासुदेव-भद्दबलदेवाण चरियं । आलिहइ चित्तकम्मं कंठे घोलेइ पंचमोग्गारं । बाहजलभरियणयणा दिसाओ हरिणि व्त्र जोएइ ॥ ३५॥ वामकरोवरिसंठियमुहपंकय मुक्कदीहणीसासा । अभणन्त च्चिय साहइ मयणवियाराउरं चित्तं ॥ ३६ ॥ १.२७ ओ मए चिंतियं-किमेयं ?, अह्वा ण पारेइ मह विओयम्मि एगागिणी चिट्ठिउं ति, ता जइ मह दंसणे समाउला भविस्सइ ता मज्झोवरि णेहो, अह संवरिस्सर आगारं ता ण सोहणं । ति चिंतिऊण मए दंसिओ अप्पा दूरस्थो । संवरिओ मयणवियारो । गओ अहं तीए समीवं । भणिया सा मए-मुंदरि ! सुमरसि नियमाणुसाणं ति जेणुब्बिग्गा विय लक्खिज्जसि ? । तीए भणियमायारं गोविऊण - “अज्जउत्त! तुमम्मि साहीणे किं माणुसेहिं ?, रणं पि होइ वसिमं जत्थ जणो हिययवल्लहो वसइ । पियविरहियाण वसिमं पि होइ अडईए सारिच्छे” ॥३७॥ मायणऊण चिंतियं मए - "उवयारप्यायमिमीए जंपियं, ता ण सोहणमेयं, जओवीसंभजणियगहिए परूढसन्भावपेम पसरम्मि । उवयारो कीरइ माणुसम्मि कत्तोच्चयं एयं ? ॥ ३८ ॥ उयारेहिं परो चिय घिप्पर, अम्बन्ति ते तर्हि चेत्र । इयरम्मि पत्रचन्ता पेमाभावं पयासेन्ति ॥ ३९ ॥ ता सव्वा भविव्यमेत्थ केगइ कारणेगं" । ति मुगिऊग उँडिओ तीए समीत्राओ । गओ य गिल्लक्खमेव आराममझयारे चेव थेवं भूमिभायं । जाव समागओ 'एको पुरिसो । पुच्छिओ य अहं तेण जहा- क्रिमेत्थ संपयं पि चिss कुमारो ? | मए भणियं को एस कुमारो ? । तेग भगियं - राइणो ईसाणचंदस्स गयरसामिणो गुणचंदाहिहाणो मँझसमए समागओ आसि, तओ अह 'तेणेय कज्जेण पेसिओ, समागओ य, अओ पुच्छामि त्ति । मए भणियंओ कुमारीसमास लाभो ति । ते भांगयं किं घडिया सा तस्स | मए भणियंग केवलं घडिया, णीया सा भवणं । तेण भणियं-सोहणं, महंतो अणुबंधो दिट्ठमेत्तीए चेव उवरि कुमारस्स । त्ति भणिऊण गओ सो । चिंतियं ए-रित्थु संसारविलसियाणं, धिरत्थु महिलासहावाणं । अवि य ण गुणेहिं णेय रूवेग गोवयारेण णेय जीएणं । वेप्पर महिलाण मगो चलो पत्रशुद्धयधओ व्व ॥ ४० ॥ ओ मए चिंतियं-जावेसा महिलावियारं ण दंसेइ ताव इओ णाइदूरे माउलगगेहं, तत्थ मोत्तूण एयं जहोचियं करिस्सं । ति चिंतिऊण गओ तीए समीवं । भणिया य सा मए जहा - एहि गच्छामो । तीए भणियं पच्चूसे गैमिस्सामो । मए भणियं - सत्थो लद्धो, संपयं चेव वच्चामो । तओ सा परम्मुही हियएणं मह भएणं उच्चलिया । गयाणि अम्हे चउहिं " दियहेहिं तीए माउलगस्स गेहं । पञ्चभिष्णाया य सा । तभ बहुं त्रिसूरिऊग पुणजायं पित्र मण्णमाणेग अभंग -हाणभोयगादीहिं कयमुचियकरणिज्जं । साहिओ मए विज्जाहराइओ सन्चो वुत्तंतो । तेण भणियं किंण संभाविज्जइ संसारे ? ति । तओ अहं तीए चेत्र रयणीए णिग्गओ पच्छिमजामे । गओ य तस्स आयरियस्स समीत्रं जस्संतिए धम्मो णिसुओ । पव्वइओ य तस्सन्तिए । ता एयं मह गिव्वेयकारणं ति । बलदेवेण भणियं - भयत्रं ! सोहणं गिव्वेयकारणं, भवंति य एवंविहाणि विहिणो विलसियाणि । एवं भणिऊण मोहपयडीओ अभिभविऊण गहियाणि जहासत्तिं अणुव्वयाणि, थिरीकयं सम्मत्तं । ते य वासुदेव बलदेवा पसंसिऊग वंदिऊण य मुणिवरं सद्वाणे गया । उवरओ य तेसिं पिया । सिओ दूओ उप्पण्णचकरयणेणं पडिवासुदेवेगं मेरयाभिहाणेण सयंभुणो । पडिहारणिवेइओ य पत्रिट्ठो सयंअत्थाय मंडवे । पायवडणुडिओ य उवविहो जहाऽऽम्मि आसणे । येववेलाए य पुच्छिओ दूओ जहा - किं कुसलं मेरयणरवणो ? । तेग भगियं-कुसलं ति, किंतु देवो भग ईदोन पण एयं लज्जाकरं सुवुरिसाग । ता मज्झ बलं तुलिउं आगं पुहई व गिण्हाहि ॥ ४१ ॥ १ किमेवं ? सू । २ भणिय मायायारं जे । ३ 'पेम्म' जे ४ अक्खति जे ५ उवडिओ सू । ६ एगो जे । ७ मज्झष्ण सू । 4 तेण क्षक सू ९ साइओ इट्ठ जे । १० य सभ्रवणं जे । ११ गच्छामो जे । १२ दिवसेहि जे ! १३ तं । बलदेववासुदेवा जे । १४ सू । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy